________________
श्रीकल्प
PANDE
कौमुद्यां
श्रीवीर
चरित्रे सिद्धार्थस्नानादि
३क्षणे ॥ ७१॥
RI AmamimIIMPARIHANIMOTI AARTI
(मंगलजयसद्दकयालोए) मङ्गलभृतजयजयशब्दः कृतो लोकैर्दर्शने यस्य, (अणेगगणनायग) अनेकैः निजनिजसमुदा| यनायकैः (दंडनायगराईसर) स्वदेशचिंताकारकैः राजभिः-मण्डलाधिपः युवराजैः, यवत्र किरणावलीकारैर्युवराजान इति लिखितं तत् समासान्तविधिरनित्य इति पक्षमभ्युपगत्य बोध्यं, चिन्त्योऽयमिति बदन सुबोधिकालेखकस्तु तन्यायज्ञानशून्यो मन्तव्यः, स्पष्टतरमिदं विनयभुजङ्गमयूर्यामिति (तलवरमाडंबियकोडबियमंतिमहामंतिगणयदोवारिय) सन्तुष्टराज्यप्रदत्तपट्टधरैः राजस्थानीयैः मडम्बाधिपः कियत्कुटुम्बाधिपः सामान्यमन्त्रिभिः मन्त्रिमण्डलप्रधानः ज्योतिष्कैः प्रतिहारैः (अमञ्चचेडपीढमदनगरनिगमसिडिसेणावइसत्यवाहअसंधिवाल) राज्याधिष्ठायकैः दासैः पार्श्ववर्तिसेवकैः नगरवासिभिः | लोकैः वणिग्भिः नगरप्रधानैर्व्यवहारिभिः चतुरङ्गसैन्यनायकैः सार्थनायकैः लेखप्रापकदूतैः देशसन्धिरक्षकैश्च (सद्धिं) सार्ध (संपरिवुडे) सम्परिवृत्तो नरपतिः मजनगृहात्-स्नानगृहात् प्रतिनिष्कामति-निर्गच्छतीति योगः,कीदृशः? (धवलमहामेहनि| ग्गए इव गहगणदिप्पंतरिक्वतारागणाण मज्झे ससिव पिअदंसणे नरवई नरिंदे) वल्लभदर्शनः, क इव ?-धवलमहामेघमण्डलमध्यानिर्गतः ग्रहसमूहदीप्यमानतारागणानां मध्ये वर्तमानः चन्द्र इव, यथा मेघवादलानिर्गतो ग्रहगणादिपरिवृतश्चन्द्रः | प्रियदर्शनः तथा सोऽपि, चन्द्रतुल्यो नरपतिः मेघदवाईलतुल्यात् मजनगृहनिर्गतो गणादितुल्यगणनायकादिपरिवृतश्च (नरवई नारदे नरवसहे नरसीहे अन्भहिअरायतेअलच्छीए दिप्पमाणे मजणघराओ पडि निक्वमइ) नरपतिः-नराणां रक्षिता नरेन्द्रः नरवृषभः राज्यधुराधरत्वात् नरसिंहो दुःसहपराक्रमत्वात् अभ्यधिकराजतेजोलक्ष्म्या-शोभया दीप्यमानः ॥६२॥ (मजणघराओ पडिनिक्वमित्ता) मजनगृहानिष्क्रम्य च (जेणेव) यत्रैव (बाहिरिया) बाह्या (उवट्ठाणसाला) आस्थान
BHIMilillianS RAPHILIPPERIPASHIRAHARITAINERATIS HASINEMINARITAMINORMALE
H AADISAnil
॥ ७१॥