________________
श्रीवीर
Ho
चरित्रे
श्रीकल्पकौमुद्यां ३क्षणे ॥७०॥
सिद्धार्थस्नानादि
(सुइमालावण्णगविलेवणे) पवित्रपुष्पमालामण्डनकारिकुमादिविलेपनः (आविद्धमणिसुवण्णे) परिहितरत्नसुवर्णाभरणः (कप्पियहारद्धहारतिसरयपालंबपलंबमाणकडिसुत्तसुकयसोभे) यथास्थानस्थापितैः अष्टादशसरिकहारनवसरिकार्द्धहारत्रिसरिकलम्बमानमुक्ताफलझुम्बनककट्याभरणादिभिरत्यन्तकृतशोभः (पिणद्धगेविजे) परिहितकंठामिधानकण्ठाभरणः (अंगुलिजगललियकयाभरणे) अङ्गुल्याभरणं शोभमानपुष्पादिकेशाभरणं च यस्य (करकडगतुडियथंभियभुए) प्रधान| वलयबाहुरक्षकादिभिः स्तम्भितभुजः (अहिअरुवसस्सिरीए) अधिकरूपेण सशोभः (कुंडलउज्जोइआणणे) कुण्डलाम्यामु. योतितमुखः (मउडदित्तसिरए) मुकुटेन दीप्तमस्तकः (हारोत्थयसुकयरइअवच्छे) हारेणाच्छादितप्रेक्षकहर्षकरहृदयः (मुद्दि
आपिंगलंगुलीए) मुद्रिकामिः पित्तवर्णाङ्गुलिकः (पालंबपलंबमाणसुकयपडउत्तरिजे) दीर्येण प्रलम्बमानेन वस्त्रेण सुष्टु | कृतोत्तरासङ्गः (नाणामणिकणगरयणविमलमहरिहनिउणोचियमिसिमिसिंतविरइअसुसिलिट्ठविसिट्ठलट्ठ
आविद्धवीरवलए) नानामणिसुवर्णरत्नैर्दीप्तानि बहुमूल्यानि महापुरुषयोग्यानि वा अतिनिपुणविज्ञानिना परिकर्मितानि देदीप्यमानानि निर्मितानि सुयोजितसन्धीनि अन्येभ्योऽतिविशिष्टानि प्रधानानि ईदृशानि परिहितानि वीरवलयानि येन, यः कश्चिद् | वीराभिमानी स मां जित्वा इमानि मोचयित्वितिस्पर्द्धया धृतानि (किं बहुणा) बहुवर्णेन किं १ (कप्परुक्खए) यथा कल्पवृक्षः *चेव (अलंकियविभूसिए) पत्रादिभिः अलङ्कतो विभूषितश्च पुष्पफलादिभिस्तथा (नरिंदे) राजापि मुकुटादिभिरलङ्कृतो विभूषितश्च वस्त्रादिभिः, ईदृशो नरेन्द्रः (सकोरिंटमल्लदामेणं) कोरिंटवृक्षपुष्पगुच्छयुक्तः पुष्पैर्माल्यैश्च सहितेन (छत्तेण) छत्रेण (धरिजमाणेणं) ध्रियमाणेन (सेअवरचामराहिं) श्वेतैः प्रधानचामरैः (उधुबमाणीहिं) वीज्यमानैश्च विराजितः,
LIBHITIAHILIPPIRIS HINDIPALITAPAI
UPAIHIRUPIAHILOPHILE HAMARCHINESHARINCaintain
बहुमूल्यानि महापुरुषयोग्यानि वातावरइअसुसिलिडविसिल
तानि सुयोजितसन्धीनि
॥ ७०॥