SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ३क्षणे ॥६९॥ श्रीवीर चरित्रे सिद्धार्थस्नानादि ग्रहणसमर्थः (अट्ठीसुहाए) अस्थिसुखकरया (मंससुहाए) मांससुखकरया (तयासुहाए) त्वचासुखकरया (रोमसुहाए) रोमसुखकरया (चउबिहाए) एवंविधया चतुर्विधया (सुहपरिकम्मणाए) सुखकरया अङ्गशुश्रूषया मर्दनेन (संवाहिए) मर्दितः (समाणे) सन् (अवगयपरिस्समे) अपगतपरिश्रमः (अट्टणसालाओ) अट्टनशालातः (पडिनिक्खमइ) प्रतिनिष्कामति | ॥६१॥ (पडिनिक्वमित्ता) प्रतिनिष्क्रम्य च (जेणेव) यत्रैव (मजणघरे) स्नानगृहं (तेणेव उवागच्छइ) तत्रोपागच्छति | (उवागच्छित्ता) तत्रोपागत्य च (मजणघरं अणुपविसइ) मजनगृहमनुप्रविशति (अणुपविसित्ता) अनुप्रविश्य च (समुत्त-| जालाकुलाभिरामे) मुक्ताफलमालाझुम्बनकादिसहितेन गवाक्षेण व्याप्तेऽभिरामे च (विचित्तमणिरयणकुट्टिमतले) विचित्रमणिरत्नैर्बद्धभूमिभागे (रमणिज्जे) मनोहरे (प्हाणमंडवंसि) ईदृशे स्नानमण्डपे (नानामणिरयण भत्तिचित्तंसि) नानामणिरत्न| रचनाविचित्रे स्नानपीठे (सुहनिसण्णे) सुखेनोपदिष्टः सन् (पुप्फोदएहि य) पुष्परसमित्रैः (गंधोदएहि अ) श्रीखण्डादिरसमित्रैः (उण्होदएहि अ) उष्णोदकैः (सुहोदएहि अ) पवित्रतीर्थादिस्थानानीतैः (सुद्धोदएहि अ) स्वभावनिर्मलैः, एवंविधैरनेकप्रकारैरुदकैः (कल्लाणकरणपवरमजणविहीए) कल्याणकरणेन प्रधानेन स्नानविधिना (मज्जिए) स्नातः (तत्थ) तत्र-स्नानावसरे (कोउअसएहिं) कौतुकानां-रक्षादीनां शतैः (बहुविहेहिं) बहुविधैः-बहुप्रकारैः (कल्लाणगपवरमजणावसाणे) | कल्याणकारिप्रधानमज्जनस्यान्ते (पम्हलसुकुमालगंधकासाइअलूहिअंगे) अतिसूक्ष्मरोमयुक्ता अत एव सुकुमाला सुगन्धा मञ्जिष्टादिकषायरक्ता या शाटिका तया रुक्षितांगः (अयसुमहग्घदूसरवणसुसंवडे) मलमूषकादिभी रहितं बहुमूल्यं प्रधानवस्वरत्नं परिहितं येन, (सरससुरभिगोसीसचंदणाणुलित्तगत्ते) सरसयुक्तसुगन्धगोशीर्षचन्दनेन कृतगात्रानुलेपः
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy