SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ५ श्रणे ॥१०८॥ GZ/G | देहः स्वस्वरूपं प्रकटीकृत्य इन्द्रोक्तं च स्वरूपमुक्त्वा वारं२ निजापराधं क्षमयित्वा नत्वा च स्वस्थानं गतः स देवः, तदा तुष्टचि | तेन इन्द्रेण महावीर इति नाम भगवतः कृतं, इत्यामलकी क्रीडा । अथ मोहवशान्मातापितरौ साधिकाष्टवर्ष ज्ञात्वा तिथिवारनक्षत्र योग लग्नादिविधिपूर्वकं महाहर्षभरात् प्रौढोत्सवान् कुरुतः, | तद्यथाप्रधानैः पञ्चवर्णैः पट्टकूलैः कुण्डलैः हारैः केयूरैः मुद्रिकाकङ्कणादिभिः हस्तितुरङ्गैः भोजनादिभिश्च मित्रज्ञातिस्वकीयादिराजादीन् सत्कारयतः सन्मानयतः, तथाऽनेकवस्त्रालङ्कारनालिकेरादिकं पण्डितयोग्यं तथा पूगफलशृङ्गाटकखर्जूर चारुकुली चारुवी| जद्राक्षाऽक्षोटकशर्कराखण्ड पुटमोदकादिसुखासिकावृन्दं रत्नसुवर्णरूप्यमिश्रितपट्टिकापट्टकमषी भाजनलेखनिकादि लिखनोपकरणानि विविधवस्त्राणि लेखशालिकानां दानार्थ तथा चन्दनके सरकर्पूरकस्तूरीरत्नखचित सुवर्णालङ्कारमुक्ताफलादि हारादिकं सरखतीमूर्त्तिपूजार्थमित्यादिसमग्र सामग्री सञ्जीकुरुतः, तथा कुलवृद्धस्त्रीमिः पवित्रतीर्थोदकैः स्नपितः परिहितपट्टकूलादिवत्रः कृतचन्दनादिविलेपनः सुवर्णरत्नालङ्काराङ्कतः शृङ्गारितहस्तिस्कन्धारूढः शिरसि धृतमेघाडम्बरच्छत्रः श्वेतचामरैर्वीज्यमानः राजा| दिसकललोकपरिवृतः वाद्यमानविविधवादित्रवृन्दः गायनगणगीयमानगीतः विचित्र पात्र प्रवर्तितनाटकः प्रदत्तमहादानः, इत्यादिमहोत्सवेन पण्डितगृहद्वारमागतः पण्डितोऽपि च मया राजपुत्रः पाठनीयोऽस्तीति विचिन्त्य विशेषवेषं करोति, यथा भालस्थलकर्णकर्णमूलबाहुवक्षःस्थलमणिबन्धादिषु कृतचन्दनतिलकः पुष्पिततिलकवृक्षोपमो जातः पर्वादिमहोत्सव परिधानयोग्यधौतिकयज्ञोपवीतादिकं परिधत्ते तावद् गजकर्णवत् पिप्पलपत्रवत् वातकम्पितध्वजवत् समुद्रान्तः प्रतिविम्बितचन्द्रवत् धूर्तध्यानवत् | नृपतिमानवत् सिंहासन कम्पेनावधिज्ञानेन तत्स्वरूपं ज्ञात्वा देवानामग्रे अहो - आम्रे चन्दनमाला अमृतस्य मधुरीकरणं चन्द्रस्य श्रीवीर चरित्रे लेखशालावृत्तान्तं ॥१०८॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy