SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ mmom श्रीकल्पकौमुद्यां ५क्षणे ॥१०९॥ श्रीवीर चरित्रे लेखशाला वृत्तान्तं PuTIHASHAITANA HARIHARIAHINAHANIHI AMRATHI RAININNI धवलनं सरस्वत्याः पाठनं सुवर्णे सुवर्णछटा मातुर मातुलवर्णनं लङ्कालोकाग्रे समुद्रकल्लोलवर्णनं यथाऽऽश्वयं करोति तथा भग-| वतोऽपि लेखशालानयनं, यतः-"अनध्ययनविद्वांसो, निद्रव्यपरमेश्वराः । अनलङ्कारसुभगाः, पातु युष्मान् जिनेश्वराः ॥१॥" इति वदन इन्द्रो ब्राह्मणीभूय शीघ्रमागत्य पण्डितासने वीरं निवेश्य पण्डितमनःसंशयभूतान् शब्दान् पृच्छति स्म, तदा अयं बालः किं कथयिष्यतीति आक्षिप्तचित्तः सकलोपि लोकः ऊर्ध्वमुखः स्थितः शृणोति, चतुर्वेदस्मृतिपुराणगणितव्याकरणप्रमाणसाहित्यच्छन्दोऽलङ्कारनाट्यादीन् कथयन् पण्डितसन्देहान् बभन्ञ्ज, तत्र जैनेन्द्र व्याकरणं जातं, लोकोऽपि बालेनापि वर्द्धमानेनेयतीविद्याः कुतः शिक्षिता इति विस्मितः आबाल्यादपि मम सन्देहान् कोपि नाभावीत् तानसौ बालो बभंजेति पण्डितोक्तं श्रुत्वा इन्द्रो वक्ति-भोः पण्डित! असौ वर्द्धमानो बालो न ज्ञेयो, यतोऽसौ जगत्रयनायकः सकलशास्त्रसमुद्रपारगामी वर्तते, परमहो बालस्यापि गाम्भीर्य, यतः "गर्जति शरदिन वर्षति वर्षति वर्षासु निःस्वनो मेघः। नीचो वदति न कुरुते न वदति साधुः करोत्येव ॥१।। असारस्य पदार्थस्य, प्रायेणाडम्बरो महान् । न हि स्वर्णे ध्वनिस्तादृग् , यादृक् कांस्ये प्रजायते ॥२॥" इत्याद्युक्त्वा स्वस्थानं गत इन्द्रः, वीरोऽपि च सकललोककलितः खगृहमागत इति वीरकुमारलेखशालाकरणम् ॥१०८।। (समणस्स णं भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (पिआ कासवगुत्तेणं) पिता काश्यपगोत्रः (तस्स णं तओ नामधिज्जा एवमाहिजंति) तस्य त्रीणि नामानि एवं कथ्यते (तंजहा) तद्यथा (सिद्धत्थेइ वा सिजसेइ वा जसंसेइ वा) सिद्धार्थः१] श्रेयांसः२ यशोऽशः३, *समणस्स णं भगवओ महावीरस्स (माया वासिडी गुत्तेणं) माता वशिष्टगोत्रा (तीसे तओ नामधिज्जा एवमाहिज्जंति) तस्या अपि त्रीणि नामानि (तंजहा) तद्यथा (तिसलाइ वा, विदेहदिन्नाइ वा पियका- IMPRISTRATHPURIANRAINIDHIPARIRITTARIBIMARITHALISMALIRALREADINAIR ॥१०९॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy