SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां २क्षणे ॥२९॥ DO श्रीवीर चरित्रे अथ द्वितीयःक्षण: अथ द्वितीयःक्षणः। (धम्मवरचाउरंतचक्कवट्टीणं) धर्मस्य वराः-प्रधानाः नरकादिचतुर्गत्यन्तकरणेन चक्रवर्तिनस्तेभ्यः (दीवो) यथा समुद्र- |मध्ये तटं द्वीपस्तथा संसारसमुद्रमध्ये जीवानां द्वीपः (ताणं) अनर्थहननहेतुत्राणं (सरणं) कर्मोपद्रवाद् भीतानां शरणं (गई) दुःखितः सुखार्थमाश्रीयते इति गतिः (पइट्ठा) संसारकूपपतजनानामाधारः (अप्पडियवरनाणदंसणधराणं) मित्तिकटादिभिरस्खलिते प्रधाने केवलज्ञानदर्शने धरंति ये तेभ्यः (विअट्टछउमाणं) व्यावृत्तं गतं घातिकर्म येभ्यः (जिणाणं) रागद्वेषादिजेतृभ्यः (जावयाण) उपदेशादिभिरन्यैर्जापकेभ्यः (तिण्णाणं) संसारसमुद्रं तीर्णेभ्यः (तारयाणं) उपदेशवर्तिनां तारकेभ्यः (बुद्धाणं) विज्ञाततत्त्वेभ्यः (बोहयाणं) अन्येषां तच्चबोधकेभ्यः (मुत्ताणं) कर्मवन्धनान्मुक्तेभ्यः (मोयगाणं) अन्येषां मोचकेभ्यः (सत्वष्णूणं) सर्वज्ञेभ्यः (सव्वदरिसिणं) सर्वदर्शिभ्यः (सिव) उपद्रवरहितं (अयल) निश्चलं (अरुअ) नीरोगं (अणंत) अनन्तज्ञान| मयं (अक्वय) क्षयरहितं (अवाबाह) निराबाधं (अपुणरावित्ति) पुनः संसारे अवताराभावः (सिद्धिगइनामधेयं ठाणं संपत्ताणं) एवंविधं सिद्धिगतिनामकं स्थानं सम्प्राप्तेभ्यः (नमो जिणाणं) नमो जिनेभ्यो (जियभयाणं) जितभयेभ्यः। अनेन शक्रः सर्वजिनान् स्तौतीति शक्रस्तवः,एवं सर्वजिनान् स्तुत्वा नामग्राहेण वीरं स्तौति-(नमोत्थु णं समणस्स भगवओ महावीरस्स आइगरस्म चरमतित्थयरस्स पुवतित्थयरनिद्दिदुस्स जाव संपाविउकामस्स) नमोऽस्तु श्रमणस्य भगवतो महावीरस्य यावत् सिद्धिगतिनामकं स्थानं सम्प्राप्तुकामस्य, महावीरो हि अथ मोक्षं यास्यति तेनैवं विशेषणं (वंदामिणं भगवंतं तत्थगयं इहगयं) वन्दामि भगवन्तं तत्र-देवानन्दाकुक्षौ स्थितं इह-सौधर्मदेवलोके स्थितोऽहं (पासउ मे भयवंतत्थगए इहगयंतिकटु समणं भगवं mulimmasummaNPARImmamatammanammemang ॥ २९॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy