________________
श्रीवीर
श्रीकल्पकौमुद्यां २क्षणे ॥३०॥
चरित्रे
गर्भपरावृत्तिः
महावीरं वंदइ नमसइ२त्ता) पश्यतु भगवांस्तत्र गत इहगतं मामितिकृत्वा वन्दते नमस्यति च, वन्दित्वा नमस्यित्वा च (सीहासणवरंसि पुत्थाभिमुहे) सिंहासने पूर्वदिक्सम्मुखः (सण्णिसण्णे) उपविष्टः (तए णं तस्स सकस्स देविंदस्स देवरण्णो) ततस्तस्य शक्रस्य देवेन्द्रस्य देवराजस्य (अयमेयारूवे) अयं एतादृशः (अन्भत्थिए) आत्मसम्बन्धी (चिंतिए) चिंतारूपः (पत्थिए) अभिलाषः(मणो गए) मनसि गतो,न तु बहिः प्रकाशितः(संकप्पे) एवंविधः सङ्कल्पो-विचारः(समुप्पजित्था) उत्पन्नः।।१६।। सक इत्याह-(न खलु एअंभून एयं भवं,न एयं भविस्स) एतत् पूर्वमपि न भृतं एतत् सम्प्रत्यपि न भवति अग्रेऽपि च न भविष्यति (जणं अरिहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा) यत् अर्हन्तश्चक्रवर्तिनो बलदेवा वासुदेवाश्च (अंतकुलेसु वा) शूद्रकुलेषु (पंतकुलेसु वा) अधमकुलेषु (तुच्छकुलेसु वा) अल्पकुटुम्बकुलेषु (दरिद्दकुलेषु वा) सर्वथा निर्द्धनकुलेषु (किविणकुलेसु
वा) कृपणकुलेषु (भिक्खागकुलेसु वा) भिक्षाचरकुलेषु (माहणकुलेसु वा) ब्राह्मणकुलेषु (आयाइंसु वा आयाइंति वा आया|स्संति वा) पूर्व आगताः सम्प्रति आगच्छन्ति अग्रेऽपि आगमिष्यन्तीति ॥ १७ ॥ तत एते यत्रागच्छन्ति तदाह-(एवं खलु) एवं प्रकारेण (अरि० चक्क० बल• वासु०) अहंदादयः (उग्गकुलेसु) उमा-आरक्षकाः (भोगकुलेसु वा) भोगाः-पूज्यस्थानीयाः (रायण्णकुलेसु वा) राजन्याः-मित्रस्थानीयाः (इग्वागकुलेसु वा) इक्ष्वाकुवंश्याः (खत्तिअकुलेसु वा) क्षत्रिया (हरिवंसकुलेसु वा) हरिवंश्याः एतेषां कुलेषु तथा (अण्णयरेसु) अन्यतरेषु वा (तहप्पगारेसु विसुद्धजाइकुलवंसेसु) तथाप्रकारेषु मातृपक्षो जातिः पितृपक्षश्च कुलं ते विशुद्धे यत्र एवंविधेषु वंशेषु (आयाइंसु३) आगताः आगच्छंति आगमिष्यन्तीति ॥१८॥ ततः कथं | भगवान् ब्राह्मणकुलेषु उत्पन्नः ?,--(अत्थि पुण एसेवि भावे लोगच्छरयभूए अणंताहिं उस्सप्पिणीओसप्पिणीहिं
॥३०॥