SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां दक्षणे ।१९५॥ श्रीस्थूलभद्रवृत्तम् तं दुक्करं तं च महाणुभावं, जं सो मुणी पमयवणम्मि वुच्छो ॥१॥" तच्छत्वा प्रतिबुद्धो रथकारो दीक्षा जग्राह । कवयोऽपि च|" गिरौ गुहायां विजने वनान्तरे, वासं श्रयन्तो वशिनः सहस्रशः। हर्येऽतिरम्ये युवतीजनान्तिके, वशी स एकः शकडालनन्दनः ॥२॥ योऽग्नौ प्रविष्टोऽपि हि नैव दग्धश्छिन्नो न खड्गाग्रकृतप्रचारः। कृष्णाहिरन्ध्रेऽप्युषितो न दष्टो, नाक्तोऽञ्जनागारनिवा|स्यहो यः ॥३॥ वेश्या रागवती सदा तदनुगा पड्भी रसैर्भोजनं, शुभ्रं धाम मनोहरं वपुरहो नव्यो वयःसङ्गमः। कालोऽयं जलदा| विलस्तदपि यः कामं जिगायादरात् , तं वन्दे युवतीप्रबोधकुशलं श्रीस्थूलभद्रं मुनिम् ॥४॥ रे काम ! वामनयना तव मुख्यमस्त्रं, वीरा वसंतपिकपञ्चमचन्द्रमुख्याः । त्वत्सेवका हरिविरञ्चिमहेश्वराया,हा हा हताश ! मुनिनापि कथं हतस्त्वम् ? ॥५॥ श्रीनन्दिषेणरथनेमिमुनीश्वरार्द्रबुद्ध्या त्वया मदन! रे मुनिरेष दृष्टः । ज्ञातं न नेमिमुनिजम्बुसुदर्शनानां, तुर्यो भविष्यति निहत्य रणाङ्गणे माम् ॥६॥ श्रीनेमितोऽपि शकडालसुतं विचार्य, मन्यामहे वयममुं भटमेकमेव । देवोऽद्रिदुर्गमधिरुह्य जिगाय मोहं, यन् मोहनालयमयं तु वशी प्रविश्य ॥७॥ स्त्रीविभ्रमैश्चलति लोलमना न धीरः, श्रीस्थूलभद्र इव तादृशसङ्कटेऽपि । चूर्णायते दृषदयोऽपि जलायते च, वैडूर्यमेति विकृति ज्वलनात् पविन ॥८॥ अन्यदा पूर्वपाठनाय सङ्घाहूतानां श्रीगुरूणां पाटलिपुत्रानागमने पुनर्मुनिद्वारा | सङ्घाज्ञां यो न कुर्यात् तस्य को दण्ड इति सङ्घोक्ते गुरुभिरुक्तम्-स सङ्घबाह्यः कर्त्तव्यः? परं श्रीसङ्घः शिष्यानत्र प्रेषयतु यथा पाठ्यते, ततः स्थूलभद्रो दश पूर्वाणि वस्तुद्वयोनानि पठितः । इतश्च यक्षाद्याः सप्तापि साध्वीः स्वभगिनीरायान्तीत्विा सिंहरूपं चक्रे, तं दृष्ट्वा भीता निवृत्ता गुरुवचसा पुनस्तं स्वभावस्थं वन्दित्वा यक्षोवाच-श्रीयको मयैव पर्वोपवासं कारितः, स्वर्ग गतः, तत्प्रायश्चिनग्रहणार्थ सङ्घसान्निध्येन शासनदेव्या श्रीसीमन्धरस्वामिपावें नीता, तन्मुखाच्चूलाद्वयं लात्वाऽऽगताऽहमिति, ततस्ताः स्वोपा ॥१८
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy