________________
श्रीकल्प- कौमुद्यां
Mal a HrillimanPHR
idamARLAHA
२क्षणे
॥४१॥
अंत. पंत. तुच्छ दरिह किविण वणिमग भिक्खाग०) पूर्ववणितेभ्योऽत्यादिकुलेभ्यो (माहणकुलेहितो) ब्राम-|
श्रीवीरणकुलेभ्यश्च (तहप्पगारेसु उग्ग० भोगः रायन्न नाय० वत्तिय० हरिवंस० इक्खाग०) तथाप्रकारेषु उग्रादिकुलेषु || चरित्रे (अण्णयरेषु) अन्यतरेषु वा (विसुद्धजाइकुलवंसेसु जाव रजसिरिंकारेमाणेसु पालेमाणेसु साहरावित्तए) विशुद्ध- गर्भसंक्रमः जातिकुलवंशेषु यावत् राज्यश्रियं कुर्वाणेषु पालयत्सु संहारयितुं, मोचयितुमित्यर्थः, (तं सेअंखलु ममवि समणं भगवं महावीरं) तत् श्रेयः खलु ममापि युक्तं यच्छ्रमणं भगवन्तं महावीरं *चरमतित्थयरं पुवतित्थयरणिद्दिढ़ माहणकुंडगामाओ नयराओ उसमदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ खत्तियकुंडगामे नयरे) देवानन्दाब्राह्मण्याः कुक्षितः क्षत्रियाणां कुण्ड:-आज्ञा यस्मिंस्तस्मिन् क्षत्रियकुण्डग्रामनामके नगरे (नायाणं) श्रीऋषभदेववंशोत्पन्नानां (खत्तिआणं) क्षत्रियाणां मध्ये (सिद्धत्थस्स खत्तियस्म कासवगुत्तस्स) सिद्धार्थस्य क्षत्रियस्य काश्यपगोत्रस (भारिआए) भार्यायाः (तिसलाए खत्तियाणीए वासिहसगुत्ताए कुञ्छिसि गम्भत्ताए) त्रिशलाक्षत्रियाण्याः वाशिष्टगोत्रायाः कुक्षौ गर्भतया (साहरा वित्तए) संहारयितुं (जेऽवि अणं से तिसलाए खत्तियाणीए गम्भे तंपिय ण देवाणंदाए माहणीए जालंधरसगोत्ताए) योऽपि च त्रिशलाक्षत्रियाण्या गर्भः पुत्रीरूपस्तमपि च देवानन्दायाः | (कुञ्छिसि गम्भत्ताए साहरावित्तएत्तिक१) कुक्षौ मोचयितुं युक्तमितिकृत्वा (एवं संपेहेडरेत्ता) एवं विमृशति, विमृश्य | |च (हरिणेगमेसिं पायत्ताणियाहिवई देव) हरिनैगमेषिनामकं पदातिकटकनायकं देवं (सहावेइरत्ता) आकारयति, आकार्य |च (एवं वयासी) एवं वदति स्म ।।२१।। *एवं ग्वलु देवाणुपिआ! न एयं भूयं न पयं भवन एवं भविस्सं जंणं अरि०
॥४१॥
IRTHIRURNITINENESIRNIRAOMIRRIL
AURAHIMANIm