________________
श्रीकल्पकौमुद्यां
४क्षणे
1120 11
वीरो (माउअणुकंपणट्ठाए ) मातुरनुकम्पार्थ, मयि चलति मातुः कष्टं भविष्यतीति मातुर्भक्त्यर्थं मद्वदन्येनापि मातुर्भक्तिः | कर्त्तव्येति दर्शनार्थं च (निच्चले ) निश्चलः (निप्फंदे ) निस्स्पन्दः, किञ्चिच्चलनेनापि रहितः, अत एव (निरेयणे) निष्कम्पः, (अल्लीणपल्लीणगुत्ते यावि) ईषल्लीनो अङ्गगोपनतः अतिलीनः उपाङ्गगोपनतः, अत एव गुप्तः (होत्था) अभवत् अत्र कविः - किं मोहराजविजयाय एकान्ते विचारं करोति ?, किं वा परमपदसाधनाय अगोचरं ध्यानं करोति ?, किंवा कल्याणरसं साधयति ?, किं कामनिग्रहाय विचारयतीत्युत्प्रेक्षां करोति ।। ९९ ।। (तएणं ती से) ततस्तस्याः (तिसलाए खत्तियाणीए ) त्रिशलाक्षत्रियाण्या (अयमेयारूवे) अयं एवंविधो (जाव संकप्पे ) यावन्मनसि सङ्कल्पः - चिन्तारूपः (समुप्पजित्था ) समुत्पन्नः, (हडे मे से गन्भे) स मम गर्भः किमपहृतः केनचिद्देवादिना ? (मडे मे से गब्भे) किंवा मृतः स गर्भः (चुए मे से गन्भे) किंवा च्युतः सजीव पुद्गलपिण्डात् परिभ्रष्टः (गलिए मे से गभे) किं वा गलितः द्रवत्वं प्राप्तः सन, (एस मे गन्भे ) स मम गर्भः - यस्मात् कारणात् एष मे गर्भः (पुविं एइ) पूर्वमेजति कम्पते (इयाणिं नो एयइ) अधुना नैजति न कम्पते ( चिकटूड) इतिकृत्वा (ओहयमणसंकप्पा ) मलिनीभृतमनःसङ्कल्पा ( चिंतासोगसागरसंपविट्ठा) चिन्तयोत्पन्ने शोकसमुद्रे प्रविष्टा - निमग्रा ( करयल पल्हत्थमुही) अतो हस्ततले स्थापितमुखी (अट्टज्झाणोवगया) आर्त्तध्याने प्राप्ता (भूमीगयदिठिया) भूमिसम्मुखमेव वीक्षमाणा किंकर्त्तव्यतामूढतया (झियायइ) ध्यायति, तद्यथा - यदि मम गर्भस्य किमपि न जातं तदाऽभाग्याऽहं न हि भाग्यहीनस्य गृहे चिन्तामणिस्तिष्ठति, न हि दरिद्रस्य गृहे रत्ननिधानं प्रकटीभवति, न हि मरुभूमौ कल्पवृक्षः प्रादुर्भवति, न हि पुण्यहीनस्यामृतपानेच्छा पूर्यते, हा दैवेन वक्रेण किं कृतं ? यन्मम मनोरथवृक्षो मूलादुन्मूलितः, लोचनयुगलं दत्त्वापि पश्चा
श्रीवीर
चरित्रे
गर्भनिश्चलता
।। ८७ ।।