________________
श्रीकल्प
कौमुद्यां ४क्षणे ॥८८॥
MImandTITIONARAIN
श्रीवीर
चरित्रे गर्भनिश्चलता
I manimand
द्गृहीतं, निधानं प्रदर्यापि उद्दालितं, मेरुपर्वतमारोप्य भूमौ पातिता, अहं किं करोमि ? व गच्छामि ? कस्याग्रे कथयामि?,अस्मिन् भवे भवान्तरे वा अस्य दैवस्य किमपराद्धं ?, किमनेन राज्येन अन्ते दुःखप्राज्येन ? किमनेन सुखेन आयतिविमुखेन ? किं मङ्गलकल्पनाकल्पितेन सखीजनजल्पितेन ? किं मनःसुखातिरिक्तेन भुक्तेन ?, किं कल्पितसुखोपनयनेन दुकूलशय्याशयनेन ?, यत्तथाविधचतुर्दशस्वमसूचितं त्रिभुवनजनपूजोचितं पुत्ररत्नं विना, धिग् संसारमसारं धिग् पर्यन्तदुःखाभिमुखं कामसुखं, पर्याप्तमनेकमधुलिप्तखड्गधारालेहनतुलितेन विषयललितेन, किं मया पूर्वजन्मनि तथाविधं दुष्कृतं कर्म कृतं यच्छास्त्रेऽप्युक्तं, यथा पशुपक्षिमनुष्यबालकानां यो वियोगं करोति स वन्ध्यो भवति, अथवा तस्यापत्यानि न जीवन्ति, किं मया पट्टकास्त्यक्तास्त्याजिता
वा? किं वा लघुवत्सानां मात्रा सह वियोगः कृतः कारितो वा?, किं वा तेषां दुग्धान्तरायः स्वयं परेण वा विहितः? किं वा बाल| कसहितोन्दरनकुलकोलकीटिकादिबिलानि खातानि खानितानि वा उष्णजलेन पूरितानि वा? किंवा तदंडकानि मोचितानि? किं | वा शुकसारिकाहंसमयूरकुर्कुटानां बालकैः सह वियोगो दत्तः? किं वा सबालकाः साण्डका वा काकादीनां मालका भूमौ पातिताः? | तेषामण्डकानि धर्मबुद्धया स्फोटितानि?, किं वा बालकहत्या कृता?, किं वा सपत्नीपुत्रादिकोपरि दुष्टं चिन्तितं कृतं वा? किं वा गर्भस्तम्भनशातनपातनानि कृतानि? तन्मन्त्रास्तदोषधादीनि वा प्रयुञ्जितानि? किं वा कस्यापि सन्तानविषये अङ्गुली मोटयित्वा शापो दत्तः किं वा कुपितेन केनापि ऋषिणा शप्ता? किं वाऽन्यच्छीलखण्डनादि महापातकं कृतं यदीदृशानन्तदुःखखानिः कृता अहमनेन दुर्दैवेन, किं वा असत्येन दैवोपलम्भेन विलपितेन च ?, पर्याप्तं जीवितव्येन, करोमि प्राणत्यागेनैव दुःखपरिसमाप्ति इत्युन्मनायते, तथारूपा च दृष्टा सखिपरिकरः, पृष्टा च दौर्मनस्यकारणं, उवाच साश्रुनेत्रा सनिःश्वासं-हे सख्यः! किमहं वदामि
।। ८८॥
i
t