SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कौमुद्या शय्यंभवभद्रबाहुवृत्तं ८क्षणे ॥१९३॥ श्रीप्रभवस्त्रिंशद्वर्षाणि गृहे पश्चाशद्वर्षाणि यतित्वे अशीतिवर्षाणि सर्वमायुः परिपाल्य श्रीशय्यम्भवं स्वपदे संस्थाप्य स्वर्ग गतः।। इतिप्रभवस्वरूपम्।। *थेरस्स णं अज्जपभवस्स कच्चायणसगोत्तस्स अज्जसिज्जंभवे थेरे अंतेवासी मणगपिआ वच्छसगोत्ते, थेरस्सणं अज्जसिज्जभवस्स मणगपिउणो वच्छसगोत्तस्स अज्जजसभद्दे थेरे अंतेवासी तुंगिआयणसगोत्ते॥ शय्यम्भवोऽपि साधानमुक्तनिजभार्याजातमनकाख्यपुत्रहितार्थ विहितदशवकालिकसूत्रः क्रमेण यशोभद्रं स्वपदे संस्थाप्य | श्रीवीरादष्टनवति९८वर्षेः स्वर्गगतः। यशोभद्रसूरिपि भद्रबाहुसम्भूतविजयाख्यौ शिष्यौ स्वपदे संस्थाप्य स्वगं गतः॥ ___अथ सङ्खपवाचनया स्थविरावलीमाह-संखित्तवायणाए अज्जजसभहाओ अग्गओ एवं थेरावली भणिआ,तं.थेरस्स णं अज्जजसभहस्स तुंगिआयणसगोत्तस्स अंतेवासी दुवे थेरा-थेरे संभूअविजए माढरसगोत्ते थेरे अज्जभद्दबाहू पाईणसगुत्ते, तत्र (अज्जभद्दबाहु)त्ति प्रतिष्ठानपुरे वराहमिहिरभद्रबाहुवित्रौ भ्रातरौ प्रबजितौ, भद्रबाहोराचार्यपददाने रुष्टो वराहो विग्रीभूय निमित्तादिभिर्जीवति, एकदा च राजाऽग्रे कृतयावत्कुण्डालमध्ये द्विपञ्चाशत्पलमानमत्स्यपाते तेन कथिते श्रीभद्रबाहुस्वामिभिस्तु पूर्वतो न मेघःसमेष्यति, किन्तु ईशानतः, न तृतीयप्रहरान्ते, किन्तु दिनशेषघटीषद्के, न कुण्डालकमध्ये, किन्तु अझै मध्ये बहिश्च, द्विपश्चाशत्पलमानो न, किन्तु सार्द्वकपश्चाशत्पलमान इत्युक्तं, तत्सत्यं जातं, वराहोक्तं तु मिथ्या जातं । पुनरेकदा जातराजपुत्रस्य वर्षशतायुर्वर्त्तने सर्वे लोका वर्धापनाय गुरुमिर्विना दर्शनिनोऽपि च सर्वेऽऽशीर्दानाय गताः, तती नैते व्यवहारज्ञा इति जैननिन्दायां क्रियमाणायां सप्तभिर्दिनैर्मार्जारिकातो बालस्य मृत्युर्भावीति गुरुमिरुक्तं, क्रमेण श्रुत्वा ॥१९३॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy