________________
श्रीजम्बूप्रभवखरूपं
HOMHITAma
ilms
श्रीकल्प- Dराजगृहे व्यवहारिऋषभदत्तधारिण्योः पुत्रः पञ्चमस्वर्गाच्च्युतो जम्बूवृक्षस्वमसूचितो जम्बूनामा श्रीसुधर्मस्वामिपार्वे धर्म श्रुत्वा | कौमुद्यां
गृहीतसम्यक्त्वशीलोऽपि पित्रोर्दढाग्रहात अष्टौ स्त्रीः परिणीतवान् , परंतासां स्नेहवचनैर्न मोहं प्राप्तः,यतः-सम्यक्त्वशीलतुम्बाभ्यां, ८क्षणे
भवाब्धिस्तीर्यते सुखम् । ते दधानो मुनिर्जम्बूः, स्रीनदीषु कथं बुडेत् ? ॥१॥ ततो रात्रौ ताः प्रतिबोधयन् चौर्यार्थमागतमेकोन॥१९२॥
पश्चशतचौरसहितं प्रभवमपि प्रतिबोध्य प्रभाते पञ्चशतचौराष्टस्त्रीषोडशतन्मातापितृस्वमातापितृभिः सार्धं नवनवतिसुवर्णकोटीश्च त्यक्त्वा प्रवजितः, क्रमेण केवलित्वं प्राप्य पोडश वर्षाणि गृहे विंशतिः छामस्थ्य चतुश्चत्वारिंशत्केवलित्वेऽशीतिवर्षाणि सर्वमायुः पालयित्वा श्रीप्रभवप्रभुं स्वपदे संस्थाप्य श्रीवीराच्चतुःषष्टया वर्षेः सिद्धिं गतः । अत्र कविः-जम्बूसमस्तलारक्षो, न भूतो न भविप्यति । मोक्षाध्ववाहकान् साधून् , चौरानपि चकार यः ॥११॥ प्रभवोऽपि प्रभुर्जीयाच्चौर्येण हरता धनम् । लेभेऽनध्य चौर्यहरं, रत्नत्रितयमद्भुतम् ।।२।। अत्र मनःपर्यवज्ञानं१ परमावधिज्ञानं२ पुलाकलब्धिः३ आहारकशरीरलब्धिः४ क्षपकश्रेणिः५ उपशमश्रेणिः६ जिनकल्पः७ परिहारविशुद्धिः८ सूक्ष्मसम्परायं९ यथाख्यातचारित्रं१० केवलज्ञानं११ सिद्धिगमनं१२ चेति पदार्था व्युच्छिन्नाः,अत्रापि कविः-अनुत्तरं हि सौभाग्यं, जम्बूस्वामिमहामुनेः। अद्यापि यं पतिं प्राप्य, शिवस्त्री नान्यमिच्छति । १॥ इति जम्बूस्वरूपम् ॥
® थेरस्स णं अज्जजंबूनामस्स कासवगोत्तस्स अज्जप्पभवे थेरे अंतेवासी कच्चायणसगोत्ते अन्यदा च प्रभवस्वामिना स्वगच्छे सङ्घ च शिष्यार्थ ज्ञाने प्रयुक्ते तथाविधयोग्यादर्शनेऽन्यतीर्थिषु च राजगृहे यज्ञं कुर्वन् शय्यम्भवभट्टो दृष्टः, तत्र गत्वा मुनिद्वयं प्रहित्य 'अहो कष्टमहो कष्टं तन ज्ञायते' इति वचनं श्रावितः, ततोऽन्ततः खड्गमुत्पाट्य तत्वप्रश्ने 'शिरश्छेदे तत्त्वं वाच्य'मिति वेदोक्तं स्मृत्वा याजकेन यज्ञस्तम्भाधः स्थापिता श्रीशान्तनाथमूर्तिः दर्शिता, दृष्ट्वा च तां प्रतिबुद्धःप्रवजितश्च,
॥१९