SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां २क्षण ॥३६॥ | श्रीवीर चरित्रे श्रीवीरभवाः स्यापरकङ्कागमनं नेमितीर्थ५ शेपाणि उपसर्ग? गर्भसंहरण२ अभावितपर्पत३ चमरोत्पात४ चन्द्रसूर्यावतरण५ लक्षणानि पश्चाप्याश्चर्याणि महावीरतीर्थे जातानीति ॥ । (नामगुत्तस्स वा कम्मम्स) नामकर्मणो गोत्रकर्मणो नीचर्गोत्रस्य वा (अक्खीणस्स) विंशतिकोटाकोटिसागरोपमप्रमाणस्थि|तिक्षयाभावात् (अवेइअस्स) तत्कर्मरसस्य भोगाभावात् (अनिजिण्णस्स) तत्कर्मप्रदेशानां जीवप्रदेशेभ्यः पृथग्भवनाभावात् | तस्य (कम्मस्स उदएणं) कर्मणः उदयेन । स्थूलसप्तविंशतिभवापेक्षया तृतीये मरीचिभवे भगवता च नीचैगोत्रं बद्धं, तथाहि--- | पश्चिममहाविदेहे क्षेत्रे नयसारनामा ग्रामस्वामी, अन्यदा स्वस्त्राम्याज्ञया कष्ठानयनाय शम्बलसहितः परिवारयुक्तोऽटव्यां गतः, | तत्र सेवकैः रसवत्यां निष्पादितायां भोजनवेलायां चतुर्दिशमितस्ततो विलोकयन् सार्थभ्रष्टान् क्षुधातृपा पीडितान मुनीन् दूरतो| | दृष्ट्वा हर्षितहृदयः अहो मम भाग्यमिति सबहुमानं मुनीनाकार्य प्रचुराहारपानकैः प्रतिलाभितवान् , स्वयं च भोजनादि कृत्वा मार्गदर्शनाय साधुभिः साई चलन् योग्योऽयमिति ज्ञात्वा मार्ग एव वृक्षाध उपविश्य धर्मोपदेशपूर्वकं सम्यक्त्वं प्रापितो, मुनीन् नत्वा धन्यंमन्यमानः पश्चानिवृत्तः स्वग्रामं गतः१, अन्तसमये च परमेष्ठिनमस्कारस्मरणपूर्वकं मृत्वा द्वितीये भवे सौधर्मदेवलोके एकपल्योपमायुर्देवो जातः.ततच्युत्वा तृतीये भवे भरतचक्रवर्तिनो मरीचिनामा पुत्रो जातः,म चान्यदा ऋषभदेवमुखाद्धमं श्रुत्वा चारित्रं |च गृहीत्वा स्थविरपार्श्व पटितैकादशाङ्गीकः एकदोष्णकाले स्नानादिरहितः प्रस्वेदमलादिबाधितशरीरश्चारित्रमार्गाद्भग्नो गृहस्थत्वमयुक्तं मेरुपर्वतसमानसंयमभारवहनायासमर्थोऽहमिति चिन्नातुर आत्मीयस्वरूपप्रकटकरणायेदं कुलिङ्ग विकल्पितवान् , तद्यथात्रिदण्डनिवृत्ताः१ द्रव्यभावमुण्डाः२ सर्वप्राणातिपाताद्विरताः३ निष्किञ्चनाः४ शीलसुगन्धाः५ विगतमोहाः६ उपानद्रहिताः७ SANIL MAHARANI Salmaniamranimmmmmmmmmmmmmmmmmmm MURARI APAHARIRANGI LIARLIATUmhendi
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy