________________
श्रीकल्पकौमुद्यां २क्षण ॥३६॥
| श्रीवीर
चरित्रे श्रीवीरभवाः
स्यापरकङ्कागमनं नेमितीर्थ५ शेपाणि उपसर्ग? गर्भसंहरण२ अभावितपर्पत३ चमरोत्पात४ चन्द्रसूर्यावतरण५ लक्षणानि पश्चाप्याश्चर्याणि महावीरतीर्थे जातानीति ॥ । (नामगुत्तस्स वा कम्मम्स) नामकर्मणो गोत्रकर्मणो नीचर्गोत्रस्य वा (अक्खीणस्स) विंशतिकोटाकोटिसागरोपमप्रमाणस्थि|तिक्षयाभावात् (अवेइअस्स) तत्कर्मरसस्य भोगाभावात् (अनिजिण्णस्स) तत्कर्मप्रदेशानां जीवप्रदेशेभ्यः पृथग्भवनाभावात् | तस्य (कम्मस्स उदएणं) कर्मणः उदयेन । स्थूलसप्तविंशतिभवापेक्षया तृतीये मरीचिभवे भगवता च नीचैगोत्रं बद्धं, तथाहि--- | पश्चिममहाविदेहे क्षेत्रे नयसारनामा ग्रामस्वामी, अन्यदा स्वस्त्राम्याज्ञया कष्ठानयनाय शम्बलसहितः परिवारयुक्तोऽटव्यां गतः, | तत्र सेवकैः रसवत्यां निष्पादितायां भोजनवेलायां चतुर्दिशमितस्ततो विलोकयन् सार्थभ्रष्टान् क्षुधातृपा पीडितान मुनीन् दूरतो| | दृष्ट्वा हर्षितहृदयः अहो मम भाग्यमिति सबहुमानं मुनीनाकार्य प्रचुराहारपानकैः प्रतिलाभितवान् , स्वयं च भोजनादि कृत्वा मार्गदर्शनाय साधुभिः साई चलन् योग्योऽयमिति ज्ञात्वा मार्ग एव वृक्षाध उपविश्य धर्मोपदेशपूर्वकं सम्यक्त्वं प्रापितो, मुनीन् नत्वा धन्यंमन्यमानः पश्चानिवृत्तः स्वग्रामं गतः१, अन्तसमये च परमेष्ठिनमस्कारस्मरणपूर्वकं मृत्वा द्वितीये भवे सौधर्मदेवलोके एकपल्योपमायुर्देवो जातः.ततच्युत्वा तृतीये भवे भरतचक्रवर्तिनो मरीचिनामा पुत्रो जातः,म चान्यदा ऋषभदेवमुखाद्धमं श्रुत्वा चारित्रं |च गृहीत्वा स्थविरपार्श्व पटितैकादशाङ्गीकः एकदोष्णकाले स्नानादिरहितः प्रस्वेदमलादिबाधितशरीरश्चारित्रमार्गाद्भग्नो गृहस्थत्वमयुक्तं मेरुपर्वतसमानसंयमभारवहनायासमर्थोऽहमिति चिन्नातुर आत्मीयस्वरूपप्रकटकरणायेदं कुलिङ्ग विकल्पितवान् , तद्यथात्रिदण्डनिवृत्ताः१ द्रव्यभावमुण्डाः२ सर्वप्राणातिपाताद्विरताः३ निष्किञ्चनाः४ शीलसुगन्धाः५ विगतमोहाः६ उपानद्रहिताः७
SANIL MAHARANI Salmaniamranimmmmmmmmmmmmmmmmmmm
MURARI APAHARIRANGI LIARLIATUmhendi