SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ६क्षणे ॥१४२॥ | मया सर्वेऽपि वादिनो मौनीकृताः, परमसौ गेहेशूरः कोऽपि समागतोऽस्ति, येनाग्निना पर्वता ज्वालितास्तस्याग्रे वृक्षाः के ? येन | वायुना पर्वता उत्पाटितास्तस्य वायोः पुंमिकाः काः १, तथाऽयमपि मम पुरस्तात्कः ?, अथाग्निभूतिर्वक्ति स्म - हे भ्रातरत्र तब कः पराक्रमः, | गरुडः किं कीटिकोपरि कटकं करोति ? मृगमारणे किं सिंहः १ कमलोत्पाटने किं हस्ती ? काशकर्त्तने किं कुठारो विलोक्यते, गौतमः | प्राह-भो यथा मुद्गपाके कंकटुकः पीलयतस्तिलो दलयतः कणः कश्चित्तिष्ठति तथा ममाप्यसौ वादी स्थितः, तथा सूक्ष्मेऽपि छिद्रे प्रवहणं समुद्रे ब्रुडति, एकवारं लुप्तशीला सदैवासती, एकेष्टकाकर्षणे सर्वोऽपि वप्रः पात्यते, तथाऽस्मिन्नजिते चिरकालोपार्जितं यशो नश्यति, | तेन तत्र गत्वा देवदानवमानवानां पश्यतां तस्य सर्वज्ञत्वं नाशयामीत्युक्त्वा कापायितधौतिक सुवर्णयज्ञसुवर्णद्वादशतिलकादिकृतविशेषवेषाडम्बरः पञ्चशतच्छात्रैः सरस्वतीकण्ठाभरण वादिविजयलक्ष्मीशरण वादिगजसीह वादीश्वरलीह वादिवृन्दभूपाल | वादिशिरःकाल वादिमदगञ्जन वादिमुखभञ्जन वादिसीहअष्टापद वा दिविजयविशद विज्ञाताखिलपुराण वादिकदलीकृपाण पण्डितशिरोमणि कुमतान्धकारनभोमणि जितवादिवृन्द वादिगरुडगोविन्द वादिघटमुद्गर वादिघूकभास्कर वादिसीहशार्दूल परवादिमस्तकशूल वादिसमुद्र अगस्ति वादिवृक्षहस्ति वादिकन्दकुद्दाल विहितवादिदुकाल वादिहृदयशल्य वादियुद्धमल वादिमदज्वरधन्वन्तरि वादिहरिणहरि सरस्वती भण्डार चतुर्दशविद्यालङ्कार पड्दर्शनपशुग्रामगोपाल कलारञ्जितानेकभूपाल सकलशास्त्राधार द्वासप्ततिकलापारावार बहुराजसमाजमुकुट बहुबुद्धिविकट ज्ञानरत्नरत्नाकर महाकवीश्वर शिष्यीकृतबृहस्पति निर्जितशुक्रमति कूर्चाल सरस्वती प्रत्यक्षभारती जितानेकवाद सरस्वतीलब्धप्रसादेत्यादिबहुप्रमाणविरुदैः परिवृतो गौतमो मार्गे आगच्छन् विमृशति| यदनेन सर्वज्ञाडम्बरेण परिकोपितोऽहं, तदनेन वायुसम्मुखं स्थित्वा दावानलो ज्वालितः शरीरसौख्याय कपिकच्छूर्धर्षिता, तथापि श्रीवीर चरित्रे गणधर वादः 1128211
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy