SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ कौमुद्यां ६क्षणे ॥१४॥ श्रीवीर चरित्रे गणधरवाद: itraNINRealins HaiMITRA अन्येऽपि उपाध्याय-शङ्कर ईश्वर महेश्वर सुरेश्वर धनेश्वर विश्वेश्वर जानी-गङ्गाधर गदाधर महीधर लक्ष्मीधर धरणीधर भूधर | श्रीधर दामोदर दुवे महादेव शिवदेव रामदेव नरदेव सूरदेव वासुदेव श्रीदेव व्यास-श्रीपति उमापति विद्यापति गणपति भूपति लक्ष्मीपति महीपति गङ्गापति देवपति पण्डित-जनार्दन गोवर्द्धन मुकुन्द गोविन्द विष्णु माधव केशव पुरुषोत्तम जोशी-खीमायत भीमायत सोमायत रामायत धनायत प्रभायत देवायत त्रिवाडी-हरिशर्म देवशर्म अग्निशर्म नागशर्म जयशर्म चातुर्वेदी-हरिहर नारायण नीलकण्ठ श्रीकप्ण स्वयम्भू शम्भू इत्यादयो विप्रा मिलिताः स्वःसौख्यानि स्पृहयन्तो यज्ञकार्याणि कुर्वन्ति । समागच्छतः सुरासुरादीन् दृष्ट्वा विस्मिताश्चिन्तयन्ति-अहो यज्ञप्रभावेण देवा आगताः, यज्ञवाटकं च मुक्त्वा गच्छतस्तान् दृष्ट्वा लोकमुखात् सर्वज्ञवाता च श्रुत्वा सामर्ष इन्द्रभूतिरचिन्तयत्-मयि सर्वज्ञे विद्यमानेऽन्यः कोऽपि सर्वज्ञत्वं ख्यापयति तत् कथं क्षमेय?,तथा इन्द्रजालिकेन धून मूर्खलोको वंच्यते, अनेन तु देवा अपि वञ्चिताः, यतो मां सर्वज्ञं यज्ञं च मुक्त्वा तत्पार्वे यान्ति, तथा-"यादृशोऽपि स सर्वज्ञस्तादृशा एव देवताः । संयोगो ह्यनुरूपोऽयं, ग्रामीणनटदुर्धियाम् ॥१॥" तथाऽप्येतस्य सर्वज्ञत्वमहं न सहे, यथा-व्योम्नि सूर्यद्वयं किं स्यात्?, गुहायां केसरिद्वयम् । प्रत्याकारे च खड्गौ द्वौ?, किं सर्वज्ञौ स चाप्यहम् ॥१॥ तत्पाश्र्वादागच्छतो लोकान् अपृच्छत्-भो भो दृष्टः स सर्वज्ञः? किंरूपः ? किंस्वरूपश्च ?, तैस्तु "असितगिरिसमं स्यात् कजलं सिन्धुपात्रे, सुरवरतरुशाखा लेखिनी पत्रमुर्वीम् । लिखति यदि गृहीत्वा शारदा सर्वकालं, तदीयगुणगणानां साऽपि पारं न याति ॥१॥” इत्युक्ते स चिन्तयति स्म-नूनमसौ महाधूर्तो मायाया मन्दिरं दृश्यते,येन समस्तोऽपि लोको विभ्रमे पातितोऽस्ति, तेन यथा तमस्तोममपाकतुं सूर्यो न प्रतीक्षते अग्निर्हस्तस्पर्श सिंहः केशराकर्षणं क्षत्रिया वैरिक्षेपं कदापि न सहते तथाऽहमपि क्षणमात्रं तं सर्वज्ञं न क्षमे, TAHIRAIN
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy