SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां 1 श्रीवीर anR ॥१४॥ a mianRITAPUR NDIAMUDRAMA (पासइ) पश्यति (सबलोए सबजीवाणं) सर्वलोके सर्वजीवानां (आगइं) यस्मात् स्थानादागच्छन्ति जीवास्तां (गई) मृत्वा यत्रोत्पद्यन्ते जीवास्तां (ठिई) भवस्थितिं कायस्थितिं (चयणं) देवनारकाणां च्यवनं (उववायं) देवलोकनरकेषत्पतिं | चरित्रे (तकं मणो) तेषां सर्वजीवानां इदं तत्कं-तदीयं मनः (माणसिअं) मनश्चिन्तितं (भुत्त) भुक्तं अशनपुष्पादि (कडं) कृतं श्रीवीरस्य कैवल्यं चौर्यादि (पडिसेवियं) प्रतिसेवितं मैथुनादि (आवीकम्म) प्रकटं कृतं (रहोकम्म) प्रच्छन्नकृतं इत्यादि सर्व जानाति पश्यतीति योगः। (अरहा) प्रच्छन्नं नास्ति यस्य सः अरहाः, लोकालोकस्य करस्थमुक्ताफलवदृष्टत्वात् (अरहस्सभागी) रहस्यम्-एकान्तं यत् स्थानं तन्न भजते जघन्यतोऽपि देवकोटिसेव्यत्वात (तं तं कालं) तस्मिन् काले (मणवयकायजोगे)। मनोवचनकाययोगे (वमाणाणं) वर्तमानानां (सबलोए) सर्वलोके (सबजीवाणं सबभावे) सर्वजीवानां सर्वगुणपर्यायान् | अजीवानामपि सर्वभावाँश्च (जाणमाणे पासमाणे विहरह) जानन् पश्यश्च विहरति ॥१२१॥ अत्रान्तरे मिलितेषु च चतुर्निकायदेवेषु देशनां निष्फलां दचा अपापापुर्या महासेनवने प्रभुरागतः, तत्र यज्ञकर्तुकामेन सोमिलब्राह्मणेनैकादश बाल| णोत्तमा आकारिताः सन्ति, तद्यथा-इन्द्रभृतिः१ अग्निभूतिः२ वायुभूतिः३, एते त्रयो भ्रातरः, व्यक्तः४ सुधर्मा५, मण्डितपु ५६ मौर्यपुत्रौ७ द्वौ बान्धवौ, अकम्पितोटऽचलभ्राता९ मेतार्यः१० प्रभासः११, एते चतुर्दशविद्याविशारदत्वेनाहंमन्याः आत्मनः | सर्वज्ञत्वं व्यापयंतोऽपि जीवः१ कर्म२ तज्जीवस्तच्छरीरं३ पञ्च भृतानि४ यो यादृशः स तादृशः५ बन्धमोक्षौ६ देवाः७ नारकाः८ पुण्यं९ परलोको१० मोक्ष११श्वेत्येषां क्रमेण सन्देहभाजो मिथो मिलिता अपि सर्वज्ञत्वहानिभयान पृच्छन्ति । एतेषु पश्चानां । पञ्चशतं२ परिवारः, द्वयोः सार्द्ध त्रिशतं२ परिवारः, चतुर्णा त्रिशतं२ परिवार, एवं तत्परिवारभूताश्चतुश्चत्वारिंशच्छतानि विप्राः | ॥१४॥ ailihati IRANILIPPIRIDIUMINIMURUP ALI IMEIPINIK Pillmenim
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy