________________
श्रीकल्पकौमुद्यां
१क्षणे
॥ २१ ॥
ऐशानं२ ऐन्द्रं ३ प्राजापत्यं ४ बृहस्पति५ त्वाष्ट्रं६ आपिशलि७ पाणिनीयं८ चेत्यष्टमहाव्याकरणे (छंदे) छंद : शास्त्रे (निरुत्ते) पदभञ्जने टीकादौ ( जोइसामयणे) ज्योतिःशास्त्रे (अण्णेसु अ) मानवी १ अत्रेयी२ वैष्णवी ३ हारिती४ याज्ञवल्की५ औशनसी६ आङ्गि | रसी७ पारासरी८ यामी९ आपस्तम्बी १० सांवर्त्ती ११ कात्यायनी १२ बार्हस्पती १३ शाङ्खी १४ दाक्षी १५ गौतमी १६ शान्तातपी १७वैशिष्टी १८ इत्यष्टादश स्मृतयः, तथा ब्रह्म १ पद्म२ विष्णु ३ शैव ४ भागवत५ नारद६ मार्कण्डेय७ आग्नेय८ भविष्यद्९ ब्रह्मवैवर्त्त १०| लिङ्ग ११. वाराह १२ स्कन्द १३ वामन १४ कूर्म १५ मत्स्य १६ गरुड १७ ब्रह्मांडा १८ नी राष्टादश पुराणानि, तथा षडङ्गानि६ वेदाश्रुत्वारो ४ मीमांसा ?? तर्कविद्या १२ धर्मशास्त्रं १३ पुराणं १४ चेति चतुर्दश विद्याः, इत्यादिशास्त्रेषु अन्येषु च बहुषु (बंभष्णएसु) ब्राह्मणहितकरेषु (परिवायएस) परिव्राजकदर्शनशास्त्रेषु (नएस) न्यायशास्त्रेषु (सुपरिणिलिए आवि भविस्सइ) अतिविचक्षणो | भविष्यति ||१०|| (तं उराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठत्तिकट्टु ) उदारादिविशेषणोपेताः हे देवानुप्रिये ! त्वया | स्वप्ना दृष्टाः इति कृत्वा कथयित्वा (भुजो२) वारं वारं (अणुवूहइ) अनुमोदयति ||११|| (तए णं सा देवानन्दा माहणी) ततः | सा देवानन्दा ब्राह्मणी (उसभदत्तस्स अंतिए) अपभदतब्राह्मणस्य पार्श्वे (एअम) एतं स्वनार्थं ( सोच्चा निसम्म) श्रुत्वा निशम्य (हट्ठ तट्ठ जाव हियया) हृष्टा तुष्टा सती जाव करयल परिग्गहियं दसनहं सिरसावत्तं ( मत्थए अंजलि कट्टु ) | मस्तके अञ्जलिं - हस्तयोजनं कृत्वा *उसभदत्तं माहणं ( एवं वयासी) एवं कथयति स्म ||१२|| (एवमेअं) एवमेतत् (देवाणुप्पिए !) हे देवानुप्रिय ! (तहमेअं) तथैव एतद्यथा युष्माभिरुक्तं दे० (अवितहमेअं) यथास्थितमेतत् दे० (असंदिद्धमेयं) | सन्देहरहितमेतत् दे० ( इच्छिअमेयं) इष्टमेतदस्माकं (परिच्छिअमेयं) प्रतीष्टं - युष्मन्मुखान्निर्गच्छदेव गृहीतं दे० (इच्छिअप
श्रीवीर
चरित्रे
ऋषभद
तोक्तं
स्वप्नफलं
॥ २१ ॥