________________
श्रीकल्पकौमुद्यां ८क्षणे ॥१९॥
A
DIHINITIAnni SAHIRAMAILOPINI AURAINIA MARINITA HAMARPALIFILM
अथ अष्टमःक्षणः
गणअथ गणधरादिस्थविरावलीरूपद्वितीयवाच्ये स्थविरावलीमाह-*तेणं कालेणं तेणं समएणं समणस्स भगवओ गणधराः महावीरस्स नव गणा इकारस गणहरा होत्था ॥१॥ तत्र (से केण?णं भंते! एवं वुच्चइ समणस्स भगवओ महावीरस्स नव गणा इकारस गणहरा होत्था) यस्य यावन्तो गणास्तस्य तावन्त एव गणधराः स्युः, तहिं हे भदन्त ! केन कारणेन महावीरस्य नव गणा एकादश गणधराः? इति शिष्येण पृष्टे गुरुराह-॥२॥ *समणस्स भगवओ महावीरस्स जेट्टे इंदभूई अणगारे गोअमसगोत्तेणं पंच समणसयाइं वाएइ, मज्झिमए अग्गिभूई अणगारे गोअमसगोत्तेण पंच समणसयाई वाएइ, कणीअसे अणगारे वाउभई नामे गोअमसगोत्तेणं पंच समणसयाई वाएइ, थेरे अजविअत्ते भारदायगोत्तेणं पंच समणसयाई वाएइ, थेरे अन्जसुहम्मे अग्गिवेसायणगोत्ते पंच समणसयाई वाएइ, थेरे मंडिअपुत्ते वासिट्टसगोत्तेणं अधुट्ठाई समणसयाई वाएइ, थेरे मोरियपुत्ते कासवगुत्तेणं अधुट्ठाई समणसयाई वाएइ, थेरे अकंपिए गोअमसगोत्तेणं थेरे अयलभाया हारियायणगोत्तेणं, ते दुन्निऽवि थेरा तिन्निर समणसयाइं वाएइ, थेरे मेअजे थेरे पभासे, एए दुन्निऽवि थेरा कोडिन्ना गोत्तेणं तिन्निर समणसयाई वाएइ, से तेणटेणं अजो! एवं वुचति-समणस्स भगवओ महावीरस्स नव गणा इक्कारस गणहरा होत्था।
तत्राकम्पिताचलभ्रात्रोः द्वयोरेकैव वाचना जाता, एवं मेतार्यप्रभासयोरपीति युक्तमुक्तं नव गणा एकादश गणधराः, यतः-एकवाचनिको यतिसमुदायो गणः, तत्र श्रीमहावीरस्य ज्येष्ठ इन्द्रभृतिनामा पञ्च श्रमणशतानि 'वाएईत्ति वाचनां ददाति, एवमग्रेऽपि। अत्र मण्डिकमौर्यपुत्रयोरेकमातृकत्वेऽपि भिन्नगोत्राभिधानं तद्भिन्नजनकापेक्षया, यतः तत्र देशे कुले वा एकमिन् भतरि
॥१९॥ Til
HINETRIBAITANIL E
R ALIARIEmentalliametmThe HINDRAPAINAI HITRAPAANI HINDSHIRAILINKARI SHMAINPATIHIRAINS