________________
श्रीऋषभ
श्रीकल्प- कौमुद्यां
७क्षणे
चरित्रे | मरुदेवी
॥१८६॥
केवलं
केवलज्ञानं प्राप्य तत्क्षणमेव सिद्धिं गता । अत्र कविः-ऋषषभसदृशः पुत्रो नाभूद् यो वर्षसहस्रं पृथिवीमण्डलं भ्रान्त्वा केवलज्ञानरूपं रत्नं समुपायं स्नेहान्मातुर्दत्तवान् , मरुदेवीसमा मातापि नाभूद् या स्वपुत्रार्थ मुक्तिकन्यां विलोकनायाग्रतो गता, प्रभुरपि सुरासुरमनुष्यपर्षदि धर्मदेशनामदात् , तत्र ऋषभसेनादीनि भरतस्य पञ्च पुत्रशतानि सप्त च पौत्रशतानि प्रव्रजितानि, ब्राह्मयपि च, भरतः पुनः श्रावकः, स्त्रीरत्नं भविष्यतीति निषिद्धा सुन्दर्यपि श्राविका सञ्जातेति चतुर्विधसङ्घस्थापना, तौ च कच्छमहाकच्छौ विना सर्वेऽपि तापसाः प्रभुपार्श्वमागत्य प्रबजिताः, भरतस्तु शक्रनिवारितमरुदेवाशोकः प्रभुं प्रणम्य स्वस्थानं गतः * तओ णं |जे से हेमंताणं चउत्थे मासे सत्तमे पक्खे फग्गुणबहुले, तस्स णं फग्गुणबहुलस्स एक्कारसीपक्खेणं पुरिमतालस्स नयरस्स बहिया सगडमुहंसि उज्जाणंसि नग्गोहवरपायवस्स अहे अट्टमेणं भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागएणं झाणंतरिआए वट्टमाणस्स अणंते जाव जाणमाणे पासमाणे विहरइ ।। २१२ ॥ * उसभस्स णं अरहओ कोसलिअस्स चउरासीइ गणा चउरासीइ गणहरा होत्था ॥ २१३ ।। उसभस्स णं अरहओ कोसलिअस्स उसभसेणपामोक्खाओ चउरासीई समणसाहस्सीओ उक्कोसिआ समणसंपया हुत्था |॥२१४॥उसभस्स णं३ बंभीसुन्दरिपामोक्खाणं अजिआणं तिन्नि सयसाहस्सीओ उक्कोसिआ अजिआसंपया हुत्था ॥२१५।। उसभस्स ३ सिजंसपामोक्खाणं समणोवासगाणं तिन्नि सयसाहस्सीओ पंच सया उक्कोसिआ समणोवासगाणं संपया होत्था ॥२१६।। उसभस्स णं सुभद्दापामोक्खाणं समणोवासिआणं पंच सयसाहस्सीओ चउपग्णं च सहस्सा उक्कोसिआ समणोवासिआणं संपया होत्था ॥२१७॥ उसभस्सणं३ चत्तारि
॥१८