________________
श्री कल्पकोमुद्यां ८क्षणे
॥२०७॥
वंदामि फग्गुमित्तं गोअमं धणगिरिं च वासिहं । कुच्छं सिवभूइंपि अ कोसिअदुज्जंतकण्हे अ ॥ १ ॥ ते वंदिऊण सिरसा भद्दं वंद्दामि कासवं गुत्तं । नक्खं कासवगुत्तं रक्खंपि अ कासवं वंदे ||२|| वंदामि अज्जनागं | गोअमं जेहिलं च वासिहं । विण्हुं माढरगुत्तं कालगमवि गोअमं वंदे || ३ || गोअमगुत्तकुमारं संपलिअं तह य | भद्दयं वंदे । थेरं च अज्जबुड्ढं गोअमगुत्तं नम॑सामि ||४|| तं वंदिऊण सिरसा थिरसत्तचरित्तनाणसंपन्नं । थेरं च संघवालिअ गोअमगुत्तं पणिवयामि ||४|| वंदामि अन्नहत्थि कासवं खंतिसागरं धीरं । गिम्हाण पढममासे | कालगयं चैव सुद्धस्स ||६|| 'गिम्हाणं'ति 'उष्णकालस्य प्रथममासे-चैत्रे 'कालगयं' दिवं गतं 'सुद्धस्स' त्ति शुक्लपक्षे ॥६॥ | वंदामि अज्जधम्मं सुवयं सीललद्धिसंपन्नं । जस निक्खमणे देवो छत्तं वरमुत्तमं वहइ ||५|| 'वरमुत्तमं 'ति 'वरा' श्रेष्ठा मा लक्ष्मीस्तया उत्तमं छत्रं वहति - यस्य शिरसि धारयति देवः पूर्वसङ्गतिकः कश्चित् ॥ ७ ॥ हृत्थं कासवगुत्तं धम्मं सिवसाहगं पणिवयामि। सीहं कासवगुत्तं धम्मंपि य कासवं वंदे ॥८॥ तं वंदिऊण सिरसा थिरसत्तचरित्तनाणसंपन्नं । थेरं च अज्जजंबुं गोअमगुत्तं नम॑सामि || ९ || मिउमद्दवसंपन्नं उवउत्तं नाणदंसणचरिते । थेरं च | नंदिअंपि अ कासवगुत्तं पणिवयामि ॥ १० ॥ 'मिउमद्दव 'त्ति मृदुना - मधुरेण मार्दवेन - मानत्यागेन सम्पन्नम् ॥ १०॥ तत्तो अ थिरचरितं उत्तमसम्मत्तसत्तसंजुत्तं । देसिमणिखमासमणं माढरगुत्तं नम॑सामि ॥११॥ तत्तो अणुओगधरं धीरं | मइसागरं महासत्तं । थिरगुत्तखमासमणं वच्छसगुत्तं पणिवयामि ||१२|| तत्तो अ नाणदंसणचरित्ततवसुट्ठिअं गुणमहतं । थेरं कुमारधम्मं वंदामि गणिं गुणोवेअं ||१३|| सुत्तत्थरयणभरिए खमदममद्दवगुणेहिं संपन्ने । देव
श्रीफल्गुमित्रादिपद्यानि
॥२०७॥