SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कौमुद्यां ६क्षणे ॥१२५॥ निमित्तानि वक्ति, तेन प्रभोर्महिमानमालोक्य प्रसिद्धोऽच्छन्दकस्तापसस्तृणभङ्गाभङ्गमाश्रित्य प्रश्नमपृष्ट, तदा नैव भक्ष्यति इत्युक्त श्रीवीरभञ्जनोद्यतस्य तस्याङ्गुलीदत्तोपयोगः इन्द्रोऽच्छिदत्, ततो रुष्टः सिद्धार्थो लोकान् प्रति ब्रूते-यद् अनेन वीरघोषस्य दशपालमानं चरित्रे वट्टलकमादाय खर्जूरीवृक्षाधः क्षिप्तमस्ति१ द्वितीयं विन्द्रशर्मणो बर्करो भक्षितः, तस्यास्थीन्युरुटिकायां बदरीवृक्षाधोभूमौ सन्तिर अच्छन्दकतृतीयं पुनरवाच्यं, लोकैर्गाढाग्रहे कृतेऽस्यैव स्त्री कथयिष्यति, नाहं, ततो लोकैस्तद्भार्या पृष्टा, सा पाह-यदयं भगिनीं स्त्रियमिव । कौशिक योरुपसौं | भुते, अतीव लजित एकान्ते गत्वा प्रभुं विज्ञपयति स-हे प्रभो! त्वं तु जगत्पूज्यः, सर्वत्रापि पूज्यसे, अहं तु अत्रैव जीवामीति | अप्रीतिकं ज्ञात्वा ततः श्वेताम्ब्यां विहरन् लोकैर्निवारितोऽपि प्रभुः कनकखलतापसाश्रमे चण्डकोशिकसर्पप्रतिबोधायागात् , स च पूर्वभवे तपोधनसाधुः पारणकदिने गोचरगमनेन जातमण्डूकीविराधनालोचनार्थ गोचर्या सन्ध्यायां प्रतिक्रमणे च क्षुल्लकेन वारत्रयं सारितः क्रोधान्धः क्षुल्लकं हन्तुं धावितः, स्तम्भे आस्फाल्य मृतो ज्योतिष्के देवो जातः, ततश्युतस्तत्रैवाश्रमे पञ्चशतशिष्यगुरुश्चण्डकौशिकनामा तापसोऽभूत , तत्रापि च राजपुरुषान् खाश्रमफलादीन् गृह्णतो हन्तुं ज्वलत्क्रोधः पशुहस्तो धावन् कूपे |पतितः, पशुविद्धो मृतस्तत्रैवाश्रमे चण्डकौशिकनामा दृष्टिविषः सर्पोऽभूत् , स च कायोत्सर्गस्थितं प्रभुं दृष्ट्वा कोपोद्धतः सूर्य पश्यन् दृष्टिज्वाला मुक्तवान् , तासु च निष्फलासु भृशं क्रुद्धः प्रभुं पादे दष्ट्वा दूरं गत्वा च विलोकयन् गोदुग्धधवलं प्रभुरुधिरं दृष्ट्वा बुद्ध्यस्व२ चण्डकौशिकेति खामिवचः श्रुत्वा प्राप्तजातिस्मरणः प्रभोः प्रदक्षिणात्रयं दत्त्वा कृतानशनो विषदृष्टथा अन्यजीव| वधभयाद् विले मुखं प्रक्षिप्य स्थितो,घृतादिविक्रायिकामिःघृतादिमिः पूजितः पिपीलिकाभिरत्यन्तं पीडितश्च प्रभुदृष्टिसुधावृष्टिसिक्तः | पक्षेण मृत्वा अष्टमे खर्गे देवो जातः, प्रभुरपि विहरन् श्वेताम्ब्यां गतः, तत्र प्रदेशी राजा महिमानमकरोत् , ततः सुरमिपुरे
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy