SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ m श्रीकल्प कौमुद्यां ६क्षणे ॥१२६॥ uslMI श्रीवीर-. चरित्रे उपसर्गेषु कंबल शंबलौ गङ्गानयुत्तरणाय भगवति लोके च नावारूढे घूकशब्दं श्रुत्वा पण्डितखेमिलो वक्ति स-अत्र मारणान्तिकविन उत्पत्स्यते, परमेतत्प्रभुप्रसादान्मोक्ष्यामहे, ततो गङ्गामुत्तरतः प्रभोस्त्रिपृष्ठभवविदारितसिंहजीवसुदंष्ट्रदेवकृतं दुर्वातादिमिनौंब्रूडनोपसर्ग कम्बलशबलनामानौ नागकुमारदेवी निवारयामासतुः, तदुत्पत्तिर्यथा--मथुरायां पुर्या जिनदासश्राद्धसाधुदासीश्राद्धीभ्यां भर्तृस्त्रीभ्यां पञ्चमव्रते चतुष्पदस्य प्रत्याख्यानं कृतं, तत्र चैकामीरी प्रत्यहं गोरसमानयति, यथोचितं मूल्यं प्रामोति, एवं च तयोढा प्रीतिर्जाता, अन्यदा विवाहे निमन्त्रणायागतां तामाभीरी तौ दम्पती वदतः-भो अस्माभिरागंतुं न शक्यते, परं भवद्विवाहे यद् विलोक्यते | तद् गृह्यतां, ततस्ताभ्यां दत्तैश्चन्द्रोदयताम्रपात्रवस्त्राभरणपुष्पगन्धादिभिराभीरविवाहोऽधिकतरं शोभितो लोकैः प्रशंसितश्च, तेन हृष्टतुष्टचित्ताभ्यामाभीराभ्यां अतिसुन्दरौ एकदिनजातौ द्विवार्षिको कम्बलशबलनामानौ वत्सौ तयोर्दत्तौ, तौ तु न गृह्णतः, ततस्तौ बलात्कारेण द्वारे बद्ध्वा गतौ, ततो यदैतौ प्रत्ययेते तदा षण्ढीकरणादिदुःखभागिनौ भविष्यतः, ततः प्रासुकतृणादिमिः पोष्यमाणौ सुखेनात्रैव तिष्ठतामिति विचार्य श्राद्धेन रक्षितौ, स च श्रावकोऽष्टमीचतुर्दश्योः पौषधोपवासं करोति पुस्तकं च वाचयति, तत् श्रुत्वा तौ च वत्सौ भद्रकी जातो, यद्दिने स श्राद्ध उपवासं करोति तद्दिने तावपि तृणादि न भक्षयतः, ततस्तस्य श्राद्धस्येमौ | भव्यावुपशान्तौ धर्मिणाविति अधिकः स्नेहो जातः, एकदा च पौषधिके श्राद्धे जाते सति तन्मित्रेणातिरूपवन्तौ बलिष्ठावनन्यसदृशौ तौ वृषभौ विभाव्य श्रेष्ठिनमनापृच्छथैव भण्डीरमणयात्रायै अदृष्टधुरौ उपोषितौ तथा वाहितौ यथा त्रुटितौ, तत आनीय तथैव बद्ध्वा गतः,तौ च तृणजलादि सर्वथा नेच्छतः, तदा साश्रुलोचनः श्रावको भक्तपानप्रत्याख्याननमस्कारदानादिभिर्निर्यामयति, ततस्तौ श्रद्धावन्तौ मृत्वा नागकुमारी देवी जातो, प्रयुक्तावधिको तीर्थकरस्य क्रियमाणमुपसर्ग दृष्ट्वा एकेन नोर्गृहीता द्वितीयेन सुदंष्ट्रो ॥१२६॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy