SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ४क्षणे ।। ८५॥ श्रीवीर चरित्रे | मातापित्रो र्नाम्नि मनोरथः Mimmunopmmmmmmmmmun Panam MID italismillium NIPRASAIRAN MANUMARRIORAImmulim | राजसभाः (पवासु वा) प्रपा-पानीयशाला (आरामेसु वा स्त्रीपुरुषयोः क्रीडास्थानं वल्लीगृहकदलीगृहाणि (उज्जाणेसु वा)। पुष्पितफलितविविधवृक्षशोभितोद्यानिकाधुत्सवादिबहुजनभोग्यानि (वणेसु वा) एकजातीयवृक्षसमूहानि वनानि (वणसंडेसु वा) | अनेकजातीयवृक्षसमूहानि वनखण्डानि (सुसाणसुन्नागारगिरिकंदरसंतिसेलोवट्ठाणभवणगिहेसु वा) श्मशानानि शून्यगृहाणि गिरिकन्दराः-पर्वतगुहाः सन्तित्ति-शान्तिकरणस्थानानि,सन्धिपाठे तु सन्धिगृहाणि-प्रतिमित्तिकानि,पर्वतान् टङ्कयित्वा कृतगृहाणि आस्थानसभाः कुटुम्बिवसनस्थानानि एतेषु स्थानेषु (सन्निक्वित्ताई) संस्थापितानि (चिट्ठति) तिष्ठन्ति (ताई) तानि निधानानि (सिद्धत्थरायभवणंसि) सिद्धार्थराजगृहे (साहरंति) मुश्चन्ति ॥८८॥ (जं रयणिं च णं) यस्यां रात्रौ समणे भगवं महावीरे नायकुलंसि (साहरिए) संहृतः (तं रयणिं च णं) तस्यां रजन्यां-ततःप्रभृति (नायकुलं ) ज्ञातकुलं (हिरण्णेणं वड्ढत्था सुवण्णेणं वढित्था) हिरण्येन-रूप्येण अघटित सुवर्णेन वा सुवर्णेन घटितेन वृद्धि साप्तं, पुनः (धणेणं) जातिफलफोप्फलादिकं गणिमं १,कुङ्कमगुडादिकं धरिमं२ घृततैलादिकं स्निग्धद्रव्यं लवणादिकं च मेयं३ रनवस्त्रादिकं पारिच्छेद्य४मिति चतुर्विधेन धनेन (धन्नेणं) यव१ गोधूमर शालि३ व्रीहिट कोद्रव५ तिल६ मुद्ग७ माष८ चणक९ वल्ल१० वृत्तचणक११चपलक१२ मसूर१३ तुवरी१४ कुलत्यादिचतुर्विंशतिधान्येन (रज्जेणं) पूर्वव्यावर्णितसप्ताङ्गराज्येन (रट्टेणं) देशेन (बलेणं) चतुरङ्गसैन्येन (वाहणेणं) करभवेसरादिवाहनेन (कोसेणं) भाण्डागारेण (कोट्ठागारेणं) धान्यकोष्ठागारेण (पुरेणं) नगरेण (अंतेउरेणं) स्त्रीजनेन (जणवएणं) लोकेन (जसवाएणं) यशोवादेन च वढित्था (विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइएणं) पुनविस्तीर्ण धनं-गवादिकं कनकं-घटितरूपं रत्नानि-कर्केतनादीनि मणयः-चन्द्रका ॥८५॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy