SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ श्रीवीर श्रीकल्पकौमुद्यां ४क्षणे. चरित्रे निधानसंहरणं महावीरे) श्रमणो भगवान् महावीरो तंसि (नायकुलंसि साहरिए) राजकुले संहृतः (तप्पमिदं च ण) तद्दिनादारभ्य | *बहवे (वेसमणकुंडधारिणो) धनददेवस्य कुण्डः-आज्ञा तद्धारकाः (तिरियजभगा देवा) तिर्यग्लोकवासिनो जृम्भका देवाः | (सकवयणेणं) इन्द्रेण धनदाय धनदेन च जृम्भकेभ्य उक्तमिति, (से) अथ (जाइं इमाई) इमानि यानि (पुरा पोराणाई) पुरा |-पूर्व स्थापितत्त्वेन चिरकालीनानि (महानिहाणाई) महानिधानानि भूमिस्थितसहस्रादिमितद्रव्यसमूहाः, न तु सहस्रमध्यवर्तिनः, (भवंति) भवन्ति, (तंजहा) तानि यथा-(पहीणसामिआई) अल्पिष्ठस्वामिकानि (पहीणसेउआई) अल्पिष्ठोपरिधनसेचकानि | (पहीणगुत्तागाराई) अल्पिष्ठस्वामिवंशगृहाणि (उच्छिन्नसामिआई) सर्वथा क्षयगतस्वामिकानीत्यादि उच्छिन्नसेउयाई उच्छिन्नगुत्तागाराइं (गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमसंबाहसनिवेसेसु) ग्रामा-राजादिकरोपेताः आकरा लोहादीनां नगराणि--राजादिकररहितानि खेटानि-धूलिपाकारयुक्तानि कर्बटानि-कुत्सितनगराणि मडम्बानि-चतुर्दिशं | गव्यूतद्वयोर्ध्वग्रामाणि द्रोणमुखानि-जलस्थलमार्गद्वयान्वितानि पत्तनानि-जलस्थलमार्गयोरेकतरमार्गयुक्तानि आश्रमाः-तीर्थमुनि| स्थानानि संबाहाः-समभूमौ कर्षणं कृत्वा येषु कृषिका रक्षार्थ दुर्गभूमिषु धान्यानि संवहंति, सन्निवेशाः-सार्थकटकादीनां स्थितिस्थानानि (सिंगाडसु वा तिएसु वा) शृङ्गाटकफलाकारत्रिकोणस्थानं त्रिक-मार्गत्रयमेलकः (चउक्केसु वा) मार्गचतुष्कमेलकः | (चच्चरेसु वा) बहुमार्गमेलकः (चउम्मुहेसु वा) चतुर्मुख-देवकुलादि (महापहेसु वा) राजमार्गः (गामट्ठाणेसु वा) | ग्रामोद्धसभूमयः, एवं (नगरट्ठाणेसु वा) नगरोद्वसभूमयः (गामणिद्धमणेसु वा) ग्रामजलनिर्गमाः, खाला इति प्रसिद्धाः, एवं (नगरनिद्धमणेसु वा) नगरजलनिर्गमाः (आवणेसु वा) हट्टाः (देवकुलेसु वा) यक्षादिदेवगृहाणि (सभासु वा) RAHARIPARININFINITIA MIRRIP IRRITAMILLAINTAININADIATRAMPm ॥८४॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy