________________
श्रीकल्पकौमुद्यां ४क्षणे ॥८३॥
PAHIN A m
AIRSamMINIme mms
तान् स्वप्नपाठकान् (विउलेणं) विस्तीर्णेन (असणेणं) शाल्यादिना (पुप्फवत्थगंधमल्लालंकारेणं) अग्रथितपुष्पैः वस्त्रैर्ग
श्रीवीरधेः-वासचूर्णैः माल्यैः-पुष्पमालाभिरलङ्कारैः-आभरणैः (सक्कारेइ) सत्कारयति, विनयोचितवचनादिप्रतिपत्त्या च (सम्माणेइ) चरित्रे सन्मानयति, *सकारिता सम्माणित्ता (विउलं जीवियारिहं) अतिविस्तीर्ण जन्मपर्यन्तनिर्वाहयोग्यं (पीइदाणं) हर्षदानं
स्वमपाठ(दलइ) ददाति (दलहत्ता) दत्त्वा च (पडिविसजेइ) तेषां गृहे प्रेषयति ॥८२॥ (तए णं) ततः से (सिद्धत्थे खत्तिए) कसत्कार सिद्धार्थः क्षत्रियः (सीहासणाओ अन्भुटेइ) सिंहासनादम्युत्तिष्ठति (अन्भुद्वित्ता) उत्थाय च (जेणेव तिसला खत्तियाणी जवणिअंतरिया) यत्र यवनिकान्तरिता त्रिशलाक्षत्रियाणी (तेणेव उवागच्छइ) तत्रोपागच्छन्ति (उवगच्छित्ता) उपागत्य च (तिसलं खत्तियाणि एवं वयासी) त्रिशलां क्षत्रियाणी प्रति एवं वदति स्म ॥८३।। *एवं खलु देवाणुप्पिया! सुमिणसत्थंसि बायालीसं सुमिणा तीसं महासुमिणा जाव एगं महासुमिणं पासित्ताणं पडिबुझंति ॥८४|| इमे अणं तुमे देवाणुप्पिए! चउद्दस महासुमिणा दिट्ठा, तं उराला गं तुमे जाव जिणे वा तेलुक्नायगे धम्मवरचाउरंतचक्कवट्टी ।।८५।। तएणं सा तिसला खत्तियाणी एयमळं सुच्चा निसम्म हट्ठतुट्ठ जाव हयहियया करयल जाव ते सुमिणे सम्म पडिच्छह ॥८६॥ *पडिच्छित्ता (सिद्धत्थेणं रण्णा अन्भुन्नाया समाणी) ततः सा त्रिशला | क्षत्रियाणी सिद्धार्थराजेनादिष्टा सती यावत् *नाणामणिरयणभत्तिचित्ताओ भद्दासणाओ अब्भुढेइ, अब्भुद्वित्ता अतुरिअं अचवलं असंभंताए अविलंबिआए रायहंससरिसीए गईए जेणेव सए भवणे तेणेव उवागच्छइ, उवागछित्ता (सयं भवणं अणुपविट्ठा) स्वकीयं भवनं-गृहं प्रविष्टा ॥८७॥ (जप्पभिई च णं) यत्प्रभृति (समणे भगवं||||| ८३॥
Pimum
MIRE