________________
श्रीकल्प
कौमुद्यां ४क्षणे ॥८२॥
WALI B
BIHA HSI APRITI
R Immanoham
INFIRMELOPM
ख्यातपूर्वम् ।।७७|| *सेविय णं दारए उम्मुक्यालभावे विनायपरिणयमित्ते जुबणगमणुपत्ते सूरे वीरे विकते वि-|| | श्रीवीरच्छिन्नविपुलबलवाहणे चाउरंतचक्कवट्टी रजवई राया भविस्सइ, पूर्ववत (जिणे वा) जिनः-तीर्थङ्करः (तिलोयनायगे)। चरित्रे त्रैलोक्यनायको (धम्मवरचाउरंतचक्कवट्टी) धर्मवरचातुरंतचक्रवर्ती भविष्यति । जिनोत्पत्तौ तु चतुर्दशस्वप्नानां भिन्नानि
खन
फलानि फलानि, यथा-चतुर्दन्तहस्तिना चतुष्प्रकारधर्मोपदेशकः१ वृषभेण भरतक्षेत्रे बोधिबीजवापकः२ सिंहेन कन्दर्पादिदुष्टहस्तिभज्यमानभव्यवनरक्षकः३ लक्ष्म्या सांवत्सरिकं दानं दवा तीर्थकरलक्ष्मीभोक्ता४ पुष्पदाम्ना त्रिजगतो मस्तके धार्यः५ चन्द्रेण भूमण्डले हर्षदाता६ सूर्येण भामण्डलशोभितः७ ध्वजेन धर्मध्वजविभूषितः८ कलशेन धर्मप्रासादशिखरस्थायी९ पद्मसरोवरेण देवकृत| सुवर्णकमलसञ्चारी१० समुद्रेण केवलज्ञानरत्नस्थानं११ विमानेनानुत्तरविमानान्तदेवाराध्यः१२ रत्नराशिना रत्नप्राकारमण्डितः१३ निर्बुमाग्निना भव्यसुवर्णनिर्मलकारी च भविष्यति१४, चतुर्दशरज्ज्वात्मकलोकाग्रस्थाता भविष्यतीति चतुर्दशानां समुदायफलं ॥७९।। *तं उरालाणं देवाणुप्पिया! तिसलाए ग्वत्तियाणीए सुमिणा दिट्ठा, जाव आरुग्गतुद्विदीहाऊकल्लाणमंगल्लकारगाणं देवाणुप्पिया! तिसलाए वत्तियाणीए सुमिणा दिट्ठा ।।८०॥ *तए णं सिद्धत्थे राया तेसिं सु-| मिणलावणपाढगाणं अंतिए एयमढे सोचा निसम्म हट्टतुट्ठचित्तमाणंदिते पीयमणे परमसोमणस्सिए हरिसवसविसप्पमाणहिअए करयल जाव ते सुमिणलकावणपाढगे एवं वयासी ॥८१।। एवमेयं देवाणुपिया! तहमेयं देवाणुप्पिया! अवितहमेयं देवाणुप्पिया ! इच्छियमेयं पडिच्छियमेयं० इच्छियपडिच्छियमेयं देवाणुप्पिया! सच्चे णं एसमद्वे से जहेयं तुन्भे वयहत्तिकटु ते सुमिणे सम्म पडिच्छइ, पडिच्छित्ता (ते सुविणलवणपाढए)