SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कौमुद्यां ४क्षणे ॥८२॥ WALI B BIHA HSI APRITI R Immanoham INFIRMELOPM ख्यातपूर्वम् ।।७७|| *सेविय णं दारए उम्मुक्यालभावे विनायपरिणयमित्ते जुबणगमणुपत्ते सूरे वीरे विकते वि-|| | श्रीवीरच्छिन्नविपुलबलवाहणे चाउरंतचक्कवट्टी रजवई राया भविस्सइ, पूर्ववत (जिणे वा) जिनः-तीर्थङ्करः (तिलोयनायगे)। चरित्रे त्रैलोक्यनायको (धम्मवरचाउरंतचक्कवट्टी) धर्मवरचातुरंतचक्रवर्ती भविष्यति । जिनोत्पत्तौ तु चतुर्दशस्वप्नानां भिन्नानि खन फलानि फलानि, यथा-चतुर्दन्तहस्तिना चतुष्प्रकारधर्मोपदेशकः१ वृषभेण भरतक्षेत्रे बोधिबीजवापकः२ सिंहेन कन्दर्पादिदुष्टहस्तिभज्यमानभव्यवनरक्षकः३ लक्ष्म्या सांवत्सरिकं दानं दवा तीर्थकरलक्ष्मीभोक्ता४ पुष्पदाम्ना त्रिजगतो मस्तके धार्यः५ चन्द्रेण भूमण्डले हर्षदाता६ सूर्येण भामण्डलशोभितः७ ध्वजेन धर्मध्वजविभूषितः८ कलशेन धर्मप्रासादशिखरस्थायी९ पद्मसरोवरेण देवकृत| सुवर्णकमलसञ्चारी१० समुद्रेण केवलज्ञानरत्नस्थानं११ विमानेनानुत्तरविमानान्तदेवाराध्यः१२ रत्नराशिना रत्नप्राकारमण्डितः१३ निर्बुमाग्निना भव्यसुवर्णनिर्मलकारी च भविष्यति१४, चतुर्दशरज्ज्वात्मकलोकाग्रस्थाता भविष्यतीति चतुर्दशानां समुदायफलं ॥७९।। *तं उरालाणं देवाणुप्पिया! तिसलाए ग्वत्तियाणीए सुमिणा दिट्ठा, जाव आरुग्गतुद्विदीहाऊकल्लाणमंगल्लकारगाणं देवाणुप्पिया! तिसलाए वत्तियाणीए सुमिणा दिट्ठा ।।८०॥ *तए णं सिद्धत्थे राया तेसिं सु-| मिणलावणपाढगाणं अंतिए एयमढे सोचा निसम्म हट्टतुट्ठचित्तमाणंदिते पीयमणे परमसोमणस्सिए हरिसवसविसप्पमाणहिअए करयल जाव ते सुमिणलकावणपाढगे एवं वयासी ॥८१।। एवमेयं देवाणुपिया! तहमेयं देवाणुप्पिया! अवितहमेयं देवाणुप्पिया ! इच्छियमेयं पडिच्छियमेयं० इच्छियपडिच्छियमेयं देवाणुप्पिया! सच्चे णं एसमद्वे से जहेयं तुन्भे वयहत्तिकटु ते सुमिणे सम्म पडिच्छइ, पडिच्छित्ता (ते सुविणलवणपाढए)
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy