________________
श्रीवीर
श्रीकल्पकौमुद्यां
४क्षणे ॥८१॥
चरित्रे स्वप्नफलानि
(वासुदेवंसि गम्भं वकमाणंसि) वासुदेवे गर्भे उत्पद्यमाने (एएसिं चउद्दसण्हं महासुमिणाणं) एतेषां चतुर्दशमहास्वप्नानां मध्यात् (अन्नयरे) अन्यतरान (सत्त महासुमिणे) सप्त महास्वप्नान् (पासित्ता णं पडिबुझंति) दृष्ट्वा प्रतिबुद्धयन्ते ॥७४॥ (बलदेवमायरो वा) एवं बलदेवमातरः *बलदेवंसि गम्भं वक्कममाणंसि एएसिंचउद्दसण्हं महासुमिणाणं अन्नयरे (चत्तारि महासुमिणे) चतुरो महास्वप्नान् (पासित्ताणं पडिबुझंति) दृष्ट्वा जाग्रति ॥७५।। एवं (मंडलियमायरोवा) माण्डलिकराजमातरोऽपि मंडलियंसि गम्भं वकममाणंसि एएसिं चउद्दसण्हं महासुमिणाणं अन्नयरं (एगं महासुमिणं पासित्ताणं पडिबुझंति) एकं महास्वप्नं दृष्ट्वा जाग्रति ॥७६॥ (इमे यणं देवाणुप्पिया) भो देवानुप्रिय! (तिसलाए खत्तियाणीए) त्रिशलाक्षत्रियाण्या इमे (चोद्दस महासुमिणा) चतुर्दश महास्वप्नाः दृष्टाः (तं) तत् (उराला णं) उदारा *देवाणुप्पिया तिसलाए खत्तिआणीए सुमिणा दिट्ठा (जाव मंगलकारगाणं) यावन्मङ्गलकारकाः स्वप्ना दृष्टाः, यतो | महास्वप्नास्ततो महाफलाः यथा--(अत्थलाभो देवाणुप्पिया! भोगलाभो० पुत्तलाभो० सुक्खलामो० रजलाभो देवाणुप्पिया) अर्थभोगपुत्रसौख्यराज्यादीनां लाभो भविष्यति *एवं खलु देवाणुप्पिया! तिसलाखत्तियाणी नवण्हं मासाणं बहुपडिपुण्णाणं अद्धट्ठमाणं राइंदियाणं वइकंताणं तुम्हें कुलकेउं कुलदीवं कुलपवयं कुलवडिंसगं कुलतिलयं कुलकित्तिकरं कुलवित्तिकरं कुलदिणयरं कुलाहारं कुलनंदिकरं कुलपावयं कुलतंतुसंताणविवद्धणकर सुकुमालपाणिपायं अहीणपडिपुण्णपंचिंदियसरीरं लक्खणवंजणगुणोववेअंमाणुम्माणपमाणपडिपुण्णसुजायसवंगसुंदरंग ससिसोमाकारं कंतं पियदसणं सुरूवं दारयं पयाहिसि, त्रिशला क्षत्रियाणी पुत्र जनिष्यतीति सर्व व्या
PARALLPIRIHAR Multimanmainamaithilimmmmmmmmm
TISHTHAIRAMIRSINHARIHARIHARIHARITAIN