________________
CHINI
श्रीकल्पकौमुद्यां ४क्षणे ॥८ ॥
श्रीवीरचरित्रे खमफलानि
प्रवर्त्तने नर्गने च वधबन्धौ च स्यातां४५, स्वप्ने देवराजहस्तितुरङ्गगवादीन् मुक्त्वा कृष्णं सर्व दृष्टमशुभं, कर्पास लवणास्थिभस्मादीन मुक्त्वा श्वेतं सर्व शुभं४६, ये स्वमाः स्वं प्रति दृष्टास्ते स्वस्य फलदायकाः, ये च परं प्रति दृष्टास्ते परस्य फलदायकाः स्युः, न च स्वस्य४७ कुस्वप्ने दृष्टे देवगुरवः पूज्यन्तेत पः क्रियते, यतः धर्मप्रभावात् दुःस्वप्नोऽपि सुस्वप्नः स्यात्४८, तथा सिद्धान्तेऽपि-स्त्री पुरुषो वा स्वप्नमध्ये एकं महान्तं क्षीरकुम्भं मधुकुम्भं वा पश्यति, दृष्ट्वा चोत्पाटयति, उत्पाट्य चस्वमस्तके. आरोपयति स तस्मिन्नेव भवे संसारान्तं करोति१, स्त्री पुरुषो वा यावत् हिरण्यपुञ्ज सुवर्णपुञ्ज रत्नपुञ्ज हीरकपुञ्ज वा पश्यति दृष्ट्वा च तदुपर्यारोहति स तस्मिन्नेव भवे सिध्यतिर स्त्री पुरुषो वा यावत् रूप्यराशिं त्रपुराशिं वा यावत् स तसिन्नेव भवे द्वितीये वा भवे सिध्यति३ स्त्री पुरुषो वा यावत् एकं महत् सर्वरत्नमयं भवनं पश्यति दृष्ट्वा च तत्र स्वयं प्रविशति प्रविष्टं चात्मानं मन्यते स तस्मिबेव भवे सिद्ध्यति४ ॥७२।। (एवं खलु देवाणुपिया!) तत्र भो देवानुप्रियाः!-हे राजन् (अम्हं सुमिणसत्थे) अस्माकं स्वमशास्त्रेषु (बायालीसं सुमिणा) द्विचत्वारिंशत् स्वमाः सामान्यफलाः (तीसं महासुमिणा) त्रिंशच्च महास्वामा विशेषफलाः (बावत्तरि सवसुमिणा) द्विसप्ततिः स्वप्नाः (दिट्ठा) कथिताः सन्ति (तत्थ ण) तत्र देवाणुप्पिया (अरहंतमायरो वा) अर्हन्मातरो वा (चक्कवट्टिमायरो वा) चक्रवर्तिमातरो वा (अरहंतसि वा) (प्र. ४००) अर्हति (चकहरंसि वा) चक्रवर्तिनि वा (गन्भं वक्कममाणंसि) गर्भे उत्पद्यमाने सति (एएसिं) एतेषां (तीसाए) त्रिंशतः (महासुमिणाणं) महास्वप्नानां मध्यात् (इमे) इमान् (चउद्दस महासुमिणे) चतुर्दश महास्वप्नान (पासित्ताणं) दृष्ट्वा (पडिबुझंति) जाग्रति | |॥७२॥ (तंजहा) तद्यथा (गय गाहा) गजं वृषभं यावन्निधूमाग्निम् ।।७३ ।। (वासुदेवमायरो वा) वासुदेवमातरो वा
imallat MPIRITAPAINILAMBIPI
inummitmentRIRINEmail
MPRIL NAUTARIAHILAAPARI
॥८
॥
.