SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कौमुद्यां ५क्षणे ॥१०२॥ नपंचंगुलितलं) गोशीर्षं सरसरक्तचन्दनं दर्दरं एतैश्चन्दनभेदैः दत्ताः पञ्चाङ्गुलितला - हस्तका यत्र ( उवचियचंदणकलसं) स्थापिता गृहमध्यचतुष्केषु मङ्गलार्थ चन्दनकलशा यत्र ( चंदनघडसुकयतोरणपडिदुवारदेस भागं ) चन्दनघटाः सुकृताः | तोरणानि च द्वारस्य द्वारस्य देशभागेषु यत्र (आसत्तोसत्त) भूमिलनः ऊर्ध्व लग्नो (विपुलवट्टवग्घारियमल्लदामं) विस्तीर्णो | वर्तुलो लम्बमानो पुष्पमालासमूहो यत्र (पंचवण्णसरस सुरभिमुकपुष्फपुंजोवयारकलियं ) पंचवर्णैः सरसैः सुगन्धैर्हस्तमुक्तैः पुष्पसमूहैर्या भूमेः पूजा तथा सहितं कालागुरुपवरकुन्दुरुक तुरुकडज्यंत धूवमघमघंतगंधुद्धयाभिरामं सुगंधवरगंधियं गंधवट्टिभूयं (नडनट्ट गजल्ल मल्ल मुट्ठियवेलंयगक हग पाढगलासग आरक्खगलंख मंग्व तूण इल्लतुंबबीणियअणेगतालायराणुचरिअं ) नाटककारकाः नर्त्तका ये स्वयं नृत्यन्ति जल्ला - दोरखेलका : मल्लाः प्रसिद्धाः मौष्टिकाः - मुष्टिमि योद्धारः लोकानां हास्यकारकाः सरसकथाकथकाः लासकाः रासपाठकाः तलाराः वंशाग्रलेखकाः मङ्खा - माधविया इति प्रसिद्धाः तूणाभिधवादित्रवादकाः वीणावादकाः अनेकैस्तालादानेन नृत्यकारकैः शोभितं ईदृशं (करेह) कुरुत स्वयं (कारवेह) कारयतान्यैः (करिता कारवेत्ता य) कृत्वा कारयित्वा च (जूअसहस्सं ) युगानां सहस्रं ( मुसलसहस्स) मुसलानां च सहस्रं (उस्सवे) ऊर्ध्वकुरुत, एतदूवकरणेन मङ्गलं, उत्सवे हि शकटमुशलादिकार्याणां खेटनकण्डनादीनां निषेधा ज्ञायते, *उस्सवित्ता मम एयमाणत्तियं पञ्चष्पिणेह ||१०० ॥ *तरणं ते कोडुंबियपुरिसा सिद्धत्थेणं रण्णा एवं वृत्ता समाणा हट्ठ जाव | हिअया करयल जाव पडिसुणित्ता खिप्पामेव कुंडपुरे नगरे चारगसोहणं जाव उस्सवित्ता जेणेव सिद्धत्थे राया खत्तिए तेणेव उव गच्छंति, उवागच्छित्ता करयल जाव कट्टु सिद्धत्थस्स रण्णो एयमाणत्तियं पच्च श्रीवीरचरित्रे नगरशोभा ॥१०२॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy