________________
श्रीकल्प कौमुद्यां
५क्षणे
॥१०२॥
नपंचंगुलितलं) गोशीर्षं सरसरक्तचन्दनं दर्दरं एतैश्चन्दनभेदैः दत्ताः पञ्चाङ्गुलितला - हस्तका यत्र ( उवचियचंदणकलसं) स्थापिता गृहमध्यचतुष्केषु मङ्गलार्थ चन्दनकलशा यत्र ( चंदनघडसुकयतोरणपडिदुवारदेस भागं ) चन्दनघटाः सुकृताः | तोरणानि च द्वारस्य द्वारस्य देशभागेषु यत्र (आसत्तोसत्त) भूमिलनः ऊर्ध्व लग्नो (विपुलवट्टवग्घारियमल्लदामं) विस्तीर्णो | वर्तुलो लम्बमानो पुष्पमालासमूहो यत्र (पंचवण्णसरस सुरभिमुकपुष्फपुंजोवयारकलियं ) पंचवर्णैः सरसैः सुगन्धैर्हस्तमुक्तैः पुष्पसमूहैर्या भूमेः पूजा तथा सहितं कालागुरुपवरकुन्दुरुक तुरुकडज्यंत धूवमघमघंतगंधुद्धयाभिरामं सुगंधवरगंधियं गंधवट्टिभूयं (नडनट्ट गजल्ल मल्ल मुट्ठियवेलंयगक हग पाढगलासग आरक्खगलंख मंग्व तूण इल्लतुंबबीणियअणेगतालायराणुचरिअं ) नाटककारकाः नर्त्तका ये स्वयं नृत्यन्ति जल्ला - दोरखेलका : मल्लाः प्रसिद्धाः मौष्टिकाः - मुष्टिमि योद्धारः लोकानां हास्यकारकाः सरसकथाकथकाः लासकाः रासपाठकाः तलाराः वंशाग्रलेखकाः मङ्खा - माधविया इति प्रसिद्धाः तूणाभिधवादित्रवादकाः वीणावादकाः अनेकैस्तालादानेन नृत्यकारकैः शोभितं ईदृशं (करेह) कुरुत स्वयं (कारवेह) कारयतान्यैः (करिता कारवेत्ता य) कृत्वा कारयित्वा च (जूअसहस्सं ) युगानां सहस्रं ( मुसलसहस्स) मुसलानां च सहस्रं (उस्सवे) ऊर्ध्वकुरुत, एतदूवकरणेन मङ्गलं, उत्सवे हि शकटमुशलादिकार्याणां खेटनकण्डनादीनां निषेधा ज्ञायते, *उस्सवित्ता मम एयमाणत्तियं पञ्चष्पिणेह ||१०० ॥ *तरणं ते कोडुंबियपुरिसा सिद्धत्थेणं रण्णा एवं वृत्ता समाणा हट्ठ जाव | हिअया करयल जाव पडिसुणित्ता खिप्पामेव कुंडपुरे नगरे चारगसोहणं जाव उस्सवित्ता जेणेव सिद्धत्थे राया खत्तिए तेणेव उव गच्छंति, उवागच्छित्ता करयल जाव कट्टु सिद्धत्थस्स रण्णो एयमाणत्तियं पच्च
श्रीवीरचरित्रे
नगरशोभा
॥१०२॥