SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ५क्षणे ॥१०॥ munHAREmail चुण्णवासं च वण्णवासं च (वसुहारवासं च) वसु-द्रव्यं तस्य धारा--निरन्तरा श्रेणिस्तवृष्टिं *वासिंसुश्रीवीरअत्रान्तरे प्रियंवदानाम्नी दासी पुत्रजन्मवर्द्धापनिकां दत्ते स्म, तच्छृत्वा हर्षोल्लसितहृदयो रोमाश्चितदेहः सिद्धार्थराजा मुकुटं विना| चरित्रे सर्व परिहितमाभरणादिकं तस्यै दवा हस्ताभ्यां मस्तकं च धावित्वा दासीत्वं निवारयति स्म ॥९८॥ *तए णं से सिद्धत्थे नगरशोभा खत्तिए भवणवइवाणमंतरजोइसवेमाणिपहिं देवेहिं तित्थयरजम्मणाभिसेयमहिमाए कयाए समाणीए (पच्चूसकालसमयंसि) प्रभातकालसमये (नगरगुत्तिए) नगरारक्षकान् सदावेइ सद्दावित्ता (एवं वयासी) एवमवादीत ॥९९॥ (विप्पामेव) शीघ्रमेव (भो देवाणुप्पिया!) भो देवानुप्रियाः! (कुंडपुरे नगरे) कुण्डग्रामे नगरे (चारगसोहणं करेह)। बन्दिमोचनं कुरुत, यदुक्तम्- "युवराजाभिषेके च, परराष्ट्रापमईने । पुत्रजन्मनि वा मोक्षा, बद्धानां प्रविधीयते ॥१॥" करिता (माणुम्माणवद्धणं) रसधान्यादिविषयं मानं तुलारूपमुन्मानं तयोर्वर्द्धनं (करेह) कुरुत *करित्ता (कुंडपुरं नगरं) कुंडपुरं नगरं (सम्भितरबाहिरि) मध्ये बाहि गे च (आसियसम्मज्जिओवलितं) सुगन्धजलेन छटितं कचवररहितं गोमयलिप्तं | (संघाडगतिगचउक्कचच्चरचउम्मुहमहापहपहेसु) पूर्वव्याख्यातेषु शृङ्गाटकादिस्थानेषु (सित्तसुसंमट्ठरत्यंतरावणवीहियं) जलेन सिक्तानि, अत एव पवित्राणि विषमभूमिकचवरादिपराकरणेन समीकृतानि मार्गमध्यानि हट्टश्रेणयश्च यत्र, पुनः (मंचाइमंचकलियं) नाटकोत्सवादिप्रेक्षकलोकोपवेशनार्थ मंचैः-मालकैः अतिमश्चास्तु-मालकोपरिमालकास्तैः सहितं (नाणाविहरागभूसियज्झयं) कुसुम्भादिविविधरागैः शोभितैः सिंहगरुडादिरूपोपेतैर्महाध्वजैः (एडागमंडियं) लघुध्वजैश्च मण्डितं (लाउल्लोइयमहिअं) गोमयादिना लेपनं खटिकादिना भित्त्यादौ धवलनेन च पूजितमिव (गोसीससरसरत्तचंदणददरदि ILINDAPAIRAMPillimitm
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy