SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ५क्षणे ॥ १०३ ॥ पिणंति ॥ १०१ ॥ *ए णं से सिद्धत्थे राया जेणेव अट्टणसाला तेणेव उवागच्छ, उवागच्छित्ता जाव, तत्र सर्वद्वर्या | युक्तः सर्वयुक्त्या - योग्यवस्तुसंयोगेन --सर्वसैन्येन करभवेसरादिना सर्वपरिवारादिसमूहेनेतियावच्छब्दसूचितं ( सावरोहेणं) सर्वान्तःपुरेण (सङ्घपुष्पगंधत्रत्थमल्लालंकारविभूसाए ) सर्वपुष्पगन्धवस्त्रमाल्यालङ्कारादिविभूषया - शोभया (सङ्घतुडिएणं) सर्ववादित्राणां शब्देन प्रतिशब्देन च (महया इड्ढीए) महत्या ऋद्धया (महया जुईए) महत्याऽऽभरणानां कान्त्या (महया | बलेणं) बलवाहनानि प्रसिद्धानि (महया समुदएणं) महता ससुदयेन - सम्प्राप्ताभ्युदयेन (महया वरतुडियजमगसमगपवाइएणं) प्रधानवादित्राणां समकालंप्रवादितेन शब्देन ( संखपणवभे रिझल्लरिग्वर मुहिहुडुक मुरजमुइंग दुंदुहिनिग्घोसना - | इयरवेणं) शङ्खः प्रसिद्धः पणवो-मृत्तिकापटहः भेरी-ढक्का झल्लरी- प्रसिद्धा खरमुही-काहली हुडका - त्रिचलितुल्या मुरुजो-मर्द्दलो | | मुदङ्गो - मृत्तिकामयो मईलः दुन्दुभिः - देववादित्रं एतेषां निर्घोषो महाध्वनिः नादितं च-प्रतिशब्दः तल्लक्षणो यो खो -नादः तेन, (उस्सुकं) मुक्तशुल्कं, शुल्कं - दाणमिति लोके (उकरं) मुक्तगोमहिष्यादिकरं (उकि) सर्वोत्कृष्टं (अदिजं) अदेयं विक्रयनिषेधेन (अमिअं) अमेयं क्रयविक्रयनिषेधात् (अभडप्पवेसं) न विद्यते कस्यापि गृहे राजाज्ञादायिपुरुषाणां प्रवेशो यस्यां (अदंडकोदंडिमं ) यथाऽपराधेन राजग्राह्यं द्रव्यं दण्डः महत्यपराधे स्वल्पो दण्डः स्वल्पे वा अपराधे महान् दण्डः कुदण्डस्तौ न वर्तेते यस्यां (अधरिमं) धरिमं-ऋणं नास्ति यस्यां राज्ञैव ऋणस्य दत्तत्वात् (गणिआवरनाडइजकलिगं ) गणिकाप्रधानैः नाटक| प्रतिबद्धैः पात्रैः सहितां (अणेगतालायराणुचरियं) अनेक प्रेक्षकविशेषैः सेवितां (अणुद्धअमुइंगं ) ( प्र ५०० ) अपरित्यक्ताः वादकैर्मृदङ्गा यस्यां (अमिलायमल्लदामं ) अम्लानानि माल्यदामानि - पुष्पमाला यस्यां (पमुइअ ) हर्षितः ( पक्कीलिय ) श्रीवीरचरित्रे श्रीसिद्धार्थनिर्गमः ॥१०३॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy