________________
श्रीकल्पकौमुद्यां ५क्षणे ॥१०४॥
P IRPUR
क्रीडितुं प्रवृत्तः (सपुरजणजाणवयं) नगरवासिलोकसहितो देशवासिलोको यस्यां (दसदिवस) दश दिवसान यावत (ठिह- श्रीवीरवडियं करेइ) एवंविधां स्थितिपतितां-कुलमर्यादा पुत्रजन्मोत्सवप्रक्रियां करोति ॥१०२॥ (तएणं से सिद्धत्थे राया)।
चरित्रे ततःस सिद्धार्थो राजा (दसाहियाए) दशाहिकायां (ठिइवडियाए) स्थितिपतितायां (वहमाणीए) वर्तमानायां (सइए य)
स्थिति
पतिता शतसङ्ख्यान (साहस्सिए य) सहस्रसंख्यान (सयसाहस्सिए य) लक्षसङ्घयान् द्रव्यान् (जाए य) यागान्-अर्हत्प्रतिमापूजाः, यतो भगवन्मातापितरौ श्रीपार्श्वनाथस्य परम्पराश्रावको, तेन अन्यदेवपूजाया असम्भवात् (दाए य) पर्वोत्सवदिवसादौ दानानि (भाए अ) प्राप्तद्रव्यविभागान् मानितद्रव्यांशान् (दलमाणे) ददत् (दवावेमाणे अ) दापयन् (सइए अ साहस्सिए अ सयसाहस्सिए य) शतसहस्रलक्षसङ्ख्थान् (लंभे) लाभान् (पडिच्छेमाणे) गृह्णन् (पडिच्छावेमाणे य) प्रतिग्राहयन् *एवं (विहरइ) तिष्ठति ॥१०३॥) (तए णं समणस्स भगवओ महावीरस्स) ततो यावत् भगवतः (अम्मापियरो पढमे दिवसे) मातापितरौ प्रथमे दिवसे (ठिइवडियं करिति) स्थितिपतितां-कुलक्रमागतां पुत्रजन्मोचितानुष्ठानं कुरुत (तइए| दिवसे चंदसूरदंसणिअंकरिंति) तृतीयदिवसे चंद्रसूर्यदर्शनिकां-उत्सवविशेष कुरुतः, यथा जन्मदिनादिवसद्वयातिक्रमे गृह-| स्थगुरुरर्हत्प्रतिमाऽग्रे स्फटिकमयी रुप्यमयीं वा चद्रमूर्ति प्रतिष्ठाप्य सम्पूज्य विधिना स्थापयेत् , ततः स्नातां सुवस्वाभरणां सपुत्रां| मातरं चन्द्रोदये प्रत्यक्षचन्द्रसम्मुखमानीय "आँ अहं चन्द्रोऽसि निशाकरोऽसि नक्षत्रपतिरसि सुधाकरोऽसि औषधीगर्भोऽसि, अस्य | कुलस्य ऋद्धिं वृद्धिं कुरु२ स्वाहा” इति चन्द्रमन्त्रं पठन् चन्द्रं दर्शयेत् , सपुत्रा च माता गुरुं प्रणमति, गुरुश्चाशीर्वादं दत्ते, यथा“सर्वोषधीमिश्रमरीचिराजिः, सर्वापदां संहरणप्रवीणः। करोतु वृद्धिं सकलेऽपि वंशे, युष्माकमिन्दुः सततं प्रसन्नः ॥१॥" एवं तस्मि-0||१०४॥
MAHANIHIRWAIIANRAIGAIMINATILITY
alimtainmen
umulat