SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ८क्षणे ॥२०५॥ पारणार्थमायाति । ततः श्रावकैः श्रीवज्रस्वामिमातुला आर्यसमितसूरय आकारिताः, तैरुक्तम् - स्वल्पमिदं, पादलेपशक्तिरिति, श्राद्धैः | स्वगृहे चरणपादुकाधावनपूर्वकं भोजितः, ततस्तेन सहैव श्राद्धा अपि नदीं गताः, स तु धाष्टर्थ्यात् नदीं प्रविशन् ब्रुडितुं लग्नः, ततस्तस्यापभ्राजना जाता । इतश्चार्यसमित सूरयस्तत्रागत्य लोकबोधनाय योगचूर्णं क्षिप्वा 'वेने ! परं पारं गन्तारः स्म' इत्यवदन्, ततः कूले मिलिते, जातं बह्वाश्वर्यं जनानां । ततः सूरिभिस्तत्राश्रमे गत्वा प्रतिबोध्य ते दीक्षिताः, तेभ्यो ब्रह्मद्वीपी शाखा निर्गता । तत्र च - "महागिरिः १ सुहस्ती २ च, सूरिः श्रीगुणसुन्दरः ३ । श्यामार्यः ४ स्कन्दिलाचार्यः ५, रेवतीमित्रसूरि ६ ||१|| श्रीधर्मो ७ धर्मगुप्तश्च८, श्रीगुप्तो वज्रसूरिराद् १० | युगप्रधानप्रवरा, दशैते दशपूर्विणः ||२|| अत्र आर्यरक्षितसम्बन्धोऽपि क्वचिद् दृश्यते, तत्र | मूलाभावे तल्लिखनमनुचितमपि प्रसङ्गतः प्रसिद्धेर्वा बोध्यं । यत्तु - 'अज्जरक्ख'त्ति मूलं धृत्वा आर्यरक्षितस्वरूपमिति लिखितं, अत्रार्थे मूलपर्यायबोधिका कल्पावचूर्णिर्विलोकनीया । * थेरेहिंतो णं अज्जवयरेहिंतो गोअमसगुत्तेहिंतो इत्थ णं अज्जवइरी साहा निग्गया, थेरस्स णं अज्जवइरस्स | गोअमसगोत्तस्स इमे तिन्नि थेरा अंतेवासी अहावच्चा अभिन्नाया होत्था, तं० - थेरे अज्जवइरसेणिए थेरे अज्जपउमे थेरे अज्जरहे१, थेरेहिंतो णं अज्जवइरसेणिएहिंतो इत्थ णं अज्जनाइलीसाहा निग्गया, थेरेहिंतो णं अज्जपउमेहिंतो इत्थ णं अज्जपउमा साहा निग्गया, थेरेहिंतो णं अज्जरहेहिंतो इत्थ णं अज्जजयंती साहा निग्गया, थेर|स्स णं अज्जरहस्स वच्छसगुत्तस्स अज्जपूसगिरी थेरे अंतेवासी कोसिअगुत्ते२, थेरस्स णं अज्जपूसगिरिम्स कोसिअगुत्तस्स अज्जफग्गुमित्ते थेरे अंतेवासी गोअमसगुत्ते३ थेरस्स णं अज्जफग्गुमित्तस्स गोअमसगुत्तस्स अज्जधण श्रीवजाद्याः सूरयः ॥२०५॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy