________________
श्रीकल्पकौमुद्यां ८क्षणे
॥२०५॥
पारणार्थमायाति । ततः श्रावकैः श्रीवज्रस्वामिमातुला आर्यसमितसूरय आकारिताः, तैरुक्तम् - स्वल्पमिदं, पादलेपशक्तिरिति, श्राद्धैः | स्वगृहे चरणपादुकाधावनपूर्वकं भोजितः, ततस्तेन सहैव श्राद्धा अपि नदीं गताः, स तु धाष्टर्थ्यात् नदीं प्रविशन् ब्रुडितुं लग्नः, ततस्तस्यापभ्राजना जाता । इतश्चार्यसमित सूरयस्तत्रागत्य लोकबोधनाय योगचूर्णं क्षिप्वा 'वेने ! परं पारं गन्तारः स्म' इत्यवदन्, ततः कूले मिलिते, जातं बह्वाश्वर्यं जनानां । ततः सूरिभिस्तत्राश्रमे गत्वा प्रतिबोध्य ते दीक्षिताः, तेभ्यो ब्रह्मद्वीपी शाखा निर्गता । तत्र च - "महागिरिः १ सुहस्ती २ च, सूरिः श्रीगुणसुन्दरः ३ । श्यामार्यः ४ स्कन्दिलाचार्यः ५, रेवतीमित्रसूरि ६ ||१|| श्रीधर्मो ७ धर्मगुप्तश्च८, श्रीगुप्तो वज्रसूरिराद् १० | युगप्रधानप्रवरा, दशैते दशपूर्विणः ||२|| अत्र आर्यरक्षितसम्बन्धोऽपि क्वचिद् दृश्यते, तत्र | मूलाभावे तल्लिखनमनुचितमपि प्रसङ्गतः प्रसिद्धेर्वा बोध्यं । यत्तु - 'अज्जरक्ख'त्ति मूलं धृत्वा आर्यरक्षितस्वरूपमिति लिखितं, अत्रार्थे मूलपर्यायबोधिका कल्पावचूर्णिर्विलोकनीया ।
* थेरेहिंतो णं अज्जवयरेहिंतो गोअमसगुत्तेहिंतो इत्थ णं अज्जवइरी साहा निग्गया, थेरस्स णं अज्जवइरस्स | गोअमसगोत्तस्स इमे तिन्नि थेरा अंतेवासी अहावच्चा अभिन्नाया होत्था, तं० - थेरे अज्जवइरसेणिए थेरे अज्जपउमे थेरे अज्जरहे१, थेरेहिंतो णं अज्जवइरसेणिएहिंतो इत्थ णं अज्जनाइलीसाहा निग्गया, थेरेहिंतो णं अज्जपउमेहिंतो इत्थ णं अज्जपउमा साहा निग्गया, थेरेहिंतो णं अज्जरहेहिंतो इत्थ णं अज्जजयंती साहा निग्गया, थेर|स्स णं अज्जरहस्स वच्छसगुत्तस्स अज्जपूसगिरी थेरे अंतेवासी कोसिअगुत्ते२, थेरस्स णं अज्जपूसगिरिम्स कोसिअगुत्तस्स अज्जफग्गुमित्ते थेरे अंतेवासी गोअमसगुत्ते३ थेरस्स णं अज्जफग्गुमित्तस्स गोअमसगुत्तस्स अज्जधण
श्रीवजाद्याः
सूरयः
॥२०५॥