________________
श्रीकल्पकौमुद्यां
श्रीवीरचरित्रे
पुष्पक
॥१२२॥
नैमित्तिकः
R
A PARINITIANELIBUPRIMARNITIONEDRINITION
| अभाग्यशेखर! वर्द्धमानस्वामिना यथेप्सितं दानं दत्तं तदात्र त्वं नाभूः, तेनाद्यापि याहि, तमेव याचस्वेत्युक्तः स आगत्य प्रभु प्रति ब्रूते-हे स्वामिन् ! अहं दरिद्रो दुःस्थितो दुःखितोऽसि, मार्गयता भ्रमता च मया-"किंकिंन कयं? कोको न पत्थिओ? कह कह न नामियं सीसंदुन्भरउअरस्स कए किं न कयं? किन काय ? ॥१॥" इत्युक्त्वा पुनर्वक्ति स्म-प्रभो! | अहं महत्त्याऽऽशया त्वामागतोऽस्मि तेन स्वोचितं कुरु इत्युक्ते कृपापरःप्रभुर्देवदृष्याई विप्राय प्रादाद् , अत्र च निःस्पृहोऽपि प्रभुः | निष्कार्यस्यापि वस्त्रस्याद्धं दत्तवान् तत स्वसन्ततेर्वस्वपात्रादिषु मूर्छायाः१ प्रथमं विप्रकुलोत्पन्नत्वस्य२ कालानुभावात्ताग्ऋद्धिमतोऽप्यनुदारचित्तत्वस्य३ च सूचकं, ततो विप्रस्तं गृहीत्वा दशकाञ्चलकरणार्थ तुभवायस्यार्पयत् ,ततस्तेनोक्तम्-हे विप्र! त्वं याहि, पुनस्तद्याचेथाः, स निरीहो दानशौण्डः शेषार्द्धमपि दास्यति, अहं च द्वे अर्द्ध अपि तथा तुनयिष्यामि यथाऽक्षतस्येव लक्षसुवर्णमूल्यं | समेष्यति, तस्यार्द्धन तव ममापि च दारिद्रयं यास्यतीति श्रुत्वा प्रभुपार्श्वमागतो लज्जया पुनर्मार्गयितुमशक्तो वर्ष यावत् भगवत्| पृष्ठे भ्रान्तः, ततस्तत्पतितं गृहीत्वा स विप्रो नन्दिवर्धननृपस्य पार्श्वे गतः, ततः सवस्त्रधर्मप्ररूपणाय मासाधिकवर्ष यावदखग्रहणं सपात्रधर्मप्ररूपणाय गृहस्थपात्रे प्रथम पारणं च प्रभुरकरोत् , (तेण परं अचेलए पाणिपडिग्गहिए) ततः परं यावजीवमचेलकः करपात्रश्चाभूत् समणे भगवं (महावीरे) महावीरः (साइरेगाई दुवालस वासाइं) साधिकानि द्वादश वर्षाणि (निचं वोसट्ठकाए) दीक्षादिनादारभ्य यावजीवं व्युत्सृष्टकायः, शुश्रूषावर्जनात् (चियत्तदेहे) त्यक्तदेहः, परीषहसहनात् , एवंविधस्य विहरतः प्रभोगङ्गातटेऽतिमृदुकदमप्रतिविम्बितपदेषु चक्राङ्कुजध्वजस्वस्तिकादिलक्षणानि दृष्ट्वा पुष्पनामा सामुद्रिकः एष एकाकी चक्रवर्ती गतः, तद्गत्वाऽस्य कथयामि, कुमारत्वे चैन सेवे इति विचिन्त्य पदानुसारेण शीघ्रमागच्छन् स्थूणाकसनि
MEIN
॥१२२॥