SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां श्रीजिनान्तराणि ७क्षण ॥१७४॥ ' (सीअलस्स णं जाव सव्वदुक्खप्पहीणस्स एगा सागरोवमकोडी तिवासअद्धनवमासाहिअबायालीसवाससहस्सेहिं ऊणिआ वइकंता, एअम्मि समये महावीरो निव्वुओ, तओ परं नव वाससयाई वइकताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ)। शीतलनिर्वाणात् पक्षष्टिलक्षषड्विंशतिसहस्रवर्षाधिकसागरशतोनया एकसागरकोट्या श्रेयांसनिर्वाणं, ततश्च त्रिवर्षसा ष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रोने पक्षष्टिलक्षषड्विंशतिसहस्रवरधिके च सागरशतेऽतिक्रान्ते महावीरनिर्वाणं, ततो नवशताशीत्यादि ॥१९५॥ __ (सुविहिस्स णं अरहओ० जाव सव्वदुक्खप्पहीणस्स दस सागरोवमकोडीओ वक्ताओ, सेसं जहा सीअलस्स, तं चेम-तिवासअद्धनवमासाहिअबायालीसवाससहस्सेहिं ऊणगमिच्चाइ) सुविधिनिर्वाणात् नवमिः | सागरकोटीभिः शीतलनिर्वाणं, ततत्रिवर्षसाोष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रोनसागरकोट्या अतिक्रमे वीरनिर्वाणं, ततो नवश| ताशीत्यादि ॥ १९६॥ (चंदप्पहस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स एगं सागरोवमकोडिसयं वइकंतं, सेसं जहा सीअलस्स, तं च इम-तिवासअद्धनवमासाहिअबायालीसवाससहस्सेहिं ऊणगमिचाइ) चन्द्रप्रमनिर्वाणान्नवत्या सागरकोटीभिः सुविधिनिर्वाणं, ततस्त्रिवर्षसाष्टिमासाधिकद्विचत्वारिंशत्सहस्रोनासु दशसागरकोटिषु व्यतीतासु श्रीवीरनिर्वाणं, ततो नवशताशीत्यादि ॥ १९७॥ (सुपासस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स एगे सागरोवमकोडिसहस्से वइकते, सेसं जहा सी ॥१७४॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy