________________
श्रीकल्पकौमुद्यां
श्रीजिनान्तराणि
७क्षण
॥१७४॥
' (सीअलस्स णं जाव सव्वदुक्खप्पहीणस्स एगा सागरोवमकोडी तिवासअद्धनवमासाहिअबायालीसवाससहस्सेहिं ऊणिआ वइकंता, एअम्मि समये महावीरो निव्वुओ, तओ परं नव वाससयाई वइकताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ)। शीतलनिर्वाणात् पक्षष्टिलक्षषड्विंशतिसहस्रवर्षाधिकसागरशतोनया एकसागरकोट्या श्रेयांसनिर्वाणं, ततश्च त्रिवर्षसा ष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रोने पक्षष्टिलक्षषड्विंशतिसहस्रवरधिके च सागरशतेऽतिक्रान्ते महावीरनिर्वाणं, ततो नवशताशीत्यादि ॥१९५॥ __ (सुविहिस्स णं अरहओ० जाव सव्वदुक्खप्पहीणस्स दस सागरोवमकोडीओ वक्ताओ, सेसं जहा सीअलस्स, तं चेम-तिवासअद्धनवमासाहिअबायालीसवाससहस्सेहिं ऊणगमिच्चाइ) सुविधिनिर्वाणात् नवमिः | सागरकोटीभिः शीतलनिर्वाणं, ततत्रिवर्षसाोष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रोनसागरकोट्या अतिक्रमे वीरनिर्वाणं, ततो नवश| ताशीत्यादि ॥ १९६॥
(चंदप्पहस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स एगं सागरोवमकोडिसयं वइकंतं, सेसं जहा सीअलस्स, तं च इम-तिवासअद्धनवमासाहिअबायालीसवाससहस्सेहिं ऊणगमिचाइ) चन्द्रप्रमनिर्वाणान्नवत्या सागरकोटीभिः सुविधिनिर्वाणं, ततस्त्रिवर्षसाष्टिमासाधिकद्विचत्वारिंशत्सहस्रोनासु दशसागरकोटिषु व्यतीतासु श्रीवीरनिर्वाणं, ततो नवशताशीत्यादि ॥ १९७॥
(सुपासस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स एगे सागरोवमकोडिसहस्से वइकते, सेसं जहा सी
॥१७४॥