SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ प्रशस्तिः श्रीकल्पकौमुद्यां ॥२३९॥ श्रीमद्विक्रमराजान मुनिगगनमुनीन्दुभिः (१७०७) प्रमितवर्षे । विजयदविजयदशम्यां श्रीपत्तनपत्तने विदृब्धेयम् ॥५॥ श्लोकानां सङ्ख्यानं सप्तत्रिंशच्छतैश्च सप्ताङ्गः (३७०७)। वृत्तावस्यां जातं प्रत्यक्षरगणनया श्रेयः ॥६॥ इति श्रीमहोपाध्यायश्रीधर्मसागरोपाध्यायशिष्योपाध्यायश्रुतसागरशिष्यश्रीशान्तिसागरकृतायां __ कल्पकौमुद्यां नवमः क्षणः सम्पूर्णः । allianRImmmmmmmitali MARRIAL HAILANEMAILITHAILABILIAMARINDIANSINGILITARIATI अथ प्रशस्तिः-आसीद्वीरस्तदनु गणभृत श्रीसुधर्माभिधानस्तत्पट्टप्राग्गिरिरवितुलनामादधानश्च जम्बूः। पढें पढें प्रति सुयशसः | सूरयः प्रादुरासने यावत्तपगणविधिः (धुः) श्रीजगच्चन्द्रसूरिः ॥१॥ तत्वाऽत्यन्तं दृढतरतपस्तेन निन्ये तपाख्या, एतं गच्छं तत उदयते स्मैष गच्छस्तपाह्वः। तत्राभूवस्तदनु गणभृत्सम्प्रदाये यतीशा, अङ्गीचके चरणकरणैः क्रियोद्धार उग्रः ॥२॥ श्रीमदानन्दविमलसूरयः प्रथिता गुणैः। श्रीमद्विजयदानाह्वास्तत्पट्टे गणनायकाः॥३॥ तत्पट्टे गिरिधीरहीरविजयः सूरीश्वरः प्राभवत् , शाहिश्रीमदकब्बरक्षितिपतिं योऽबूबुधत् सर्वतः। तत्पट्टे विजयादिसेनगणभृत् प्राभूत् प्रतापांबुधिर्येन श्रीजिनशासनं भगवताऽदीपिष्ट निष्कण्टकम् ॥४॥ तत्पद्देऽम्बरभूषणप्रतिनिधिलावण्यदुग्धोदधिः, सद्विद्यागुणसेवधिनिरवधिश्चारित्रपदावधिः। दृष्टादृष्टपदार्थसार्थकरणे भव्यात्मसु श्रीविधिः, श्रीभट्टारकराजसागरगुरुर्विद्योतते साम्प्रतम् ॥५॥ श्रीमवीरजिनेन्द्रतीर्थममलं सर्वार्थसम्पादक, कान्तामुक्तिनिषेधकृत्प्रभृतित्सूत्रप्रसन्नात्मसु । तुल्येषूत्कटकण्टकैर्निपतितं येन प्रतीष्टं द्रुतं, वीरप्रेमभृता यथा हि जगृहे सोमेन दिव्यांशुकम् ॥६॥ तत्पट्टे गणनायकस्तनुभृतां सिद्धिप्रियादायकः, पूर्वोक्तेः परिचायकः प्रतिहतप्रोन्मादयुक् HARMPAITHAIRimar.RAAAAALITamilimmuntainme ॥२३९॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy