SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां श्रीवीर चरित्रे देवकृतो जन्ममहः ५क्षणे HATARPRINTENTIALA ।। ९८॥ स्वामिभिः चतुर्दिशं प्रत्येकं चतुरशीतिसहस्रात्मरक्षरन्यैरपि घनर्देवैर्देवीमिश्च सिंहासनस्थितैः परिवृतो गीयमानगुण इन्द्रश्चलति |म, ततोऽन्येऽपि च केचिद् इंद्रादेशान् केचिन्मित्रानुरोधात् केचित् स्त्रीप्रेरिताः केचिदात्मभावतः केचित् कौतुकतः केचिद्विस्मयतः | केचिच्च भक्तितः, एवं सर्वेऽपि देवा विविधैर्वाहनयुताश्चलन्ति स्म, अनेकवादिवनिर्घोषेर्घण्टानां शब्दैः देवदेवीनां च कोलाहलेन | तदा शब्दमयं जातं जगत , सिंहस्थो हस्तिस्थं महिपस्थो वाजिस्थं गरुडस्थः सर्पस्थं चित्रकस्थः छागस्थं वृकस्थो मृगस्थं च वक्ति भोः स्वकीयं गजादिवाहनं दूरे कुरु, अन्यथाऽस्माकं सिंहादि दुर्दान्तं वाहनं तव वाहनं हनिष्यति, तथा देवदेवीनां कोटाकोटी| मिर्वहुभिश्च विमानैर्वाहनैरतिविस्तीर्णोऽपि आकाशमार्गस्तदातिसङ्कीणों जातः, तथा केचिद्देवा मित्रं त्यक्त्वाऽग्रतो यान्ति तदा |मित्रं वक्ति-हे भ्रातः! क्षणं प्रतीक्षस्व अहमप्यागच्छामि, तदाऽन्यन्मित्रं वदति-भोमा बेहि, केचित् वदन्ति-सङ्कीर्णमस्ति, तदा|ऽन्ये वदंति-पर्वदिवसाः सङ्कीर्णा एव स्युस्तेन मौनं कुरुत, एवमाकाशे आगच्छतां देवानां मस्तके लग्नेश्चन्द्रकिरणैः पलिता इव |ते जाताः, तथा मस्तके घटिकोपमाः कण्ठे कण्ठाभरणोपमाः देहे स्वेदविन्दूपमास्तारकाः शोभन्ते स्म, एवं नन्दीश्वरे द्वीपे विमानानि संक्षिप्य अन्यदेवादीन मेरुशिखरे सम्प्रेष्य इन्द्रः समागत्य समातृकं जिनं प्रदक्षिणात्रयपूर्व वन्दित्वा नमस्कृत्य च वक्ति-हे रत्नकुक्षिधारिके ! विश्वदीपिके !. अहं देवेन्द्रः प्रथमदेवलोकादत्रागतोऽस्मि, चरमजिनस्य जन्मोत्सवं करिष्यामि, तेन हे देवि! त्वया न मेतव्यमित्युक्त्वाऽवस्वापिनी निद्रां दत्त्वा जिनप्रतिबिम्बं जिनमातृपाञ मुक्त्वा जिनं हस्तपुटे लात्वा स्वयं सर्वपुण्यार्थिकः पञ्च रूपाणि चक्रे, तद्यथा-एको जिनं द्वौ चामरौ एक छत्रं एको वजं च गृहीत्वा अग्रे चलति स्म, अग्रस्थः पृष्ठस्थ पृष्ट| स्थोऽग्रस्थं च स्तौति, एवमिन्द्रो मेरुचूलाया दक्षिणदिशि पण्डकवने पाण्डुकंबलसिंहासने जिनमुत्सङ्गे कृत्वा पूर्वाभिमुख उपविष्टः, ITATIOFINITIRT
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy