SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ॥ १ ॥ श्रीकल्पकौमुद्या उपक्रमः कल्पकर्षणकालः–विदितचरमेव विद्वद्वृन्दस्यैतद् यदुत प्रति पर्युषणां जैनानां वाचंयमानामनागतं पञ्चरात्रं श्रीपर्युषणाकल्पस्य कर्षणं सनातनं जायते, यद्यपि च तत्कर्षणं पर्युषणया संबद्धं परं पूर्वधरकाले तद् अवस्थानरूपपर्युषणया संबद्धमासीत्, पूर्वधरकाले आनंदपुरीयमूलगृहचैत्यं वर्जयित्वा न दिवसे च तस्य कर्षणं, परं श्रीभवविरहसूरिसत्ताकालात् प्राक् कल्प| कर्षणं सांवत्सरिकेण संबद्धमभवदिति सांवत्सरिकप्रतिक्रमणसामाचारीं दर्शयद्भिस्तैः सूरिभिः सूचितं, एवं च श्री हरिभद्रसूरिभ्यः पश्चादेव कस्मिंश्चित् काले कल्पस्य दिवसे सकलसंघसमक्षं च वाचनं जातमिति निस्संदिग्धं, उपक्रमः ॥ १ ॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy