________________
D
उपक्रमः
श्रीकल्पकौमुद्यां ॥२॥
वाचनान्तरे स्पष्टता-एवं च 'वायणन्तरे अयं तेणउए संवच्छरे काले गच्छइत्ति दीसई 'ति पाठस्य कल्पस्य पर्षद्वाचनेन सह|| सांगत्यं कुर्वते ये तेषामभिप्राय त एव विदन्ति,संगतिकृत आद्यपुरुषाश्च जिनप्रभाः तदनुसारिणश्च श्रीमुनिसुन्दरप्रभृतयः स्तोत्ररत्न| कोशकाराद्याः, आनन्दपुरीयमूलगृहचैत्यवाचनं तु श्रीनिशीथचूर्णिकृच्छ्रीमजिनदासगणिभ्यः प्राकालीनमिति तत्रैतदुल्लखो नासमं| जसः,न हि श्रीहरिभद्रसूरयो निशीथचूर्णिकारेभ्यः त्रिनवतितमनवशत्या वा प्राकालीना येन ते सांवत्सरिकरात्रौ यत् कल्पकर्षणसमाप्ति | सूचयन्ति तत् प्रत्नतमं स्यात् , तथा च आनन्दपुरे समासमक्षं वाचनादनु संघसमक्षं वाचितुमारब्धमिति तथाविधं निर्मूलमेव ॥ | पर्युषणापरावृत्तिकाल:-एवमेव नवशताशीतितमे चतुर्थीपयुषणा कृता श्रीकालिकसूरिभिरित्यैतिह्यमपि निर्मूलमेव, तदा |श्रीदेवद्धिंगणिक्षमाश्रमणानामेवान्त्यपूर्वधरत्वाद्युगप्रधानत्वात् , तदा तत्परावृत्तौ च निशीथचूर्णिकाराणां तत्प्राकालभाविनां संदि| ग्धकालकाचार्यवृत्तस्योल्लेखाभावापत्तेः, श्रीदेवर्द्धिक्षमाश्रमणकाले धर्मस्थानानां केन्द्रभृतं सौराष्ट्रमंडलं, मालवमंडलस्य केन्द्रभूतता ततोऽत्यन्तप्रत्नैवेति न तदा तत्र तवृत्तसंभवः,पुस्तकलिखनकालज्ञापने वाचनान्तरता अतीतकालगत मतद्वयोद्भूता,प्रत्यन्तर इत्यों वाचनान्तर इत्यस्य पुस्तकसिद्धान्ताभावे पुस्तकप्राचुर्याभावात् कथंकारं स्यात् ?, श्रीमलधारीयहेमचन्द्रसूरयस्तु चतुर्थीपर्यषणाकालं | स्फुटतया श्रीविक्रमादित्यात् प्रागेवाहुः पुष्पमालावृत्तौ, तदेवानुवादकं श्रीनिशीथचूर्णिकारोक्तीनां, नवशताशीतितमहायनकथनं तु | निर्मूलं,तन्मूलतया तीर्थोद्गारनाम्ना तत्रादृश्यमाना गाथा निर्दिश्यमानाः, पंचकपंचकवृद्ध्यादिव्यवहारविच्छेदस्तु श्रीहरिभद्रसूर्युक्त| सांवत्सरिकसंबद्धपर्युषणाकल्पकथनोक्ते यते, नोकं परंपरागतं तत्रोल्लिखितमिति निर्मूलं विरुद्धमपि स्वीकार्यमिति सरलः पन्थाः,
कल्पस्य वाचनं वृत्तयश्च-यद्वातद्वा भवतु, परं श्रीकल्पसूत्रं दशाश्रुतस्कन्धस्याटमाध्ययनमिति तु सर्वस्य निर्विवादमेव, कथं |
rimary
P
|॥ २
॥