SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां १क्षणे ॥११॥ ( | यौवनस्थोऽपि जितेन्द्रियो महाश्रावको जातः, अथान्यदा कश्चित् पुरुषश्चौरकलङ्कतो राज्ञा हतो व्यन्तरो जातः, ज्ञानेन स्वसम्बन्धं | Vवाच्यत्रयी ज्ञात्वा रोषाद्राजानं पादप्रहारेणाहत्य रुधिरं वमन्तं भूमौ पातयामास, नगरोपरि च महतीं शिलां विकृतवान् , नागकेतुना तु जिनप्रा| सादप्रतिमापुस्तकसङ्घादिरक्षार्थ प्रासादशिखरे स्थित्वा पतन्ती शिला हस्तेन धृता, व्यन्तरोऽपि तत्तपःप्रभावतः शिलां संहृत्य नागकेतुं प्रणम्य तद्वचनेन राजानं च सज्जीकृत्य स्वस्थानं गतः, एकदाच जिनप्रासादे पूजां कुर्वन् पुष्पमध्यस्थसर्पण दष्टोऽपि निश्चलः शुभध्यानेन केवलज्ञानं प्राप्तः, शासनदेवीप्रदत्तमाधुवेपश्चिरकालमनेकभव्यजीवान् प्रतिबोध्य मोक्षं गतः । एवमन्यैरपि अष्टमः करणीयः, इति नागकेतुकथा । इति श्रीकल्पकौमुद्यां कल्पसूत्रव्याख्यानपीठिकारचना । अथास्मिन् कल्पे त्रयोऽधिकाराः वाच्याः सन्ति, यथापुरिमचरिमाण कप्पो मंगलं वद्धमाणतित्थंमि । इह परिकहिया जिण गणहराइथेरावलि चरित्तं ॥१॥ पुरिमः-प्रथमः चरिमः-पश्चिमः तयोः ऋषभवीरयोस्तीर्थे वृष्टिर्भवतु मा वा परं द्विविधापि पर्युषणा निश्चयेन कर्त्तव्येत्येष कल्प:आचारो, यस्मात् कारणाद् वर्द्धमानस्वामितीर्थे मङ्गलं वर्त्तते तस्मादिह कल्पे परिकथितानि जिनानां चरित्राणि१ गणधरादिस्थविरावली२ चारित्रं-वर्षासामाचारी३ चेति । तत्रासन्नोपकारित्वेन वर्तमानतीर्थनाथस्य बर्द्धमानस्वामिनः पञ्चकल्याणकबन्धनिबद्धं चरित्रं वर्णयन्तो जघन्यमध्यमवाचनया श्रीभद्रबाहुस्वामिपूज्याः प्रथमं सूत्रं रचयन्ति । ___ अत्र च श्रुतस्कन्धस्यादौ प्रायः परमेष्टिनमस्कारस्य वक्तव्यत्वात् न त्वध्ययनस्यादौ, येनेदमध्ययनं अतो नास्यादौ तस्यावश्य| भाव इति । तत्र (तेणं कालेणं) तस्मिन् काले-अवसर्पिण्याश्चतुर्थारकपर्यन्तलक्षणे, 'णकारो' वाक्यालङ्कारे, एवं सर्वत्र ज्ञेयं ।। ॥११॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy