SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कौमुद्यां १क्षणे ॥१०॥ अथास्मिन् पर्युषणापर्वणि श्रीकल्पसूत्रश्रवणवत चैत्यपरिपाटी१ सर्वसाधुवन्दनं२ सांवत्सरिकप्रतिक्रमणं ३ परस्परं साधर्मिक- अष्टमतपसि क्षामण४ अष्टमं तपश्च५, एतानि पश्चापि कृत्यानि अवश्यं कार्याणि, तत्राष्टमं तपो नागकेतुबत्कर्त्तव्यं, तद्यथा-चन्द्रकान्ता नगरी, नागकेतु कथा | विजयसेनो राजा, श्रीकान्तो नगरश्रेष्ठी, तस्य श्रीसखी भार्या, उपायशतेन तयोरेकः पुत्रो जातः, स च समीपवर्तिपर्युपणापर्वणि अष्टमं करिष्याम इति कुटुम्बवातां श्रुत्वा प्राप्तजातिस्मरणो जातमात्रोऽपि अष्टमं चक्रे, ततस्तं स्तन्यपानमकुर्वन्तं ज्ञात्वा मातापित्रादिभिः कारितानेकोपचारोऽपि स्तन्यमकुर्वन् मूर्छयाऽमृतोऽपि मृतबुद्ध्या स्वजनैर्भूमौ निक्षिप्तः, श्रीकान्तोऽपि पुत्रमरणश्रव-| णात् हृदयस्फोटेन मृतः, अत्र प्रस्तावेऽष्टमतपःप्रभावात् कम्पितासनो धरणेन्द्रोऽवधिज्ञानेन तत्स्वरूपं ज्ञात्वा स्वशक्त्या बालकरक्षा कृत्वा विप्ररूपेण धनग्रहणाय गतान् स्वपुरुषान्निषेधितान् श्रुत्वा तत्रागतो राजा वदति स्म-भो! राजनीत्याऽपुत्रस्य धनं गृह्णतः कथं । | निषेधयसि ?, ततो धरणेन्द्रेणोक्तम् अस्य पुत्रो जीवन्नेव भूमौ निक्षिप्तोऽस्ति, ततस्तमानाय्य राजेऽदर्शयत् , ततो राजादिभिस्त्वं कः? | कश्चायं बाल ? इति पृष्टे अहं धरणेन्द्रो नागलोकस्य राजाऽस्मि, असौ बालकस्तु पूर्वभवे वणिकपुत्रः, शिशुत्वे मृतमातृकोऽन्यमातृक| याऽत्यर्थ पराभूतो मित्राय स्वदुःखमुक्तवान् , ततः पूर्वभवेऽकृततपस्त्वेन पराभवं प्राप्नोषीति मित्रवचनं श्रुत्वा तपः कर्तुं प्रवृत्तः, एकदा च समागते पर्युषणापर्वणि अष्टमं करिष्यामीति ध्यानेन तृणगृहे सुप्तः, तदा दुष्टयाऽन्यमातृकया पार्श्ववर्तिप्रदीपनादग्निस्तत्र क्षिप्तः, ततः सोऽष्टमध्यानेन मृतः श्रीकान्तपुत्रो जातः, तदा कुटुम्बवचनेन जातिस्मरणेनाष्टमं कृतवान् , तेन मूच्छितो भूमौ निक्षिप्तः, इत्युक्त्वा बालाय च हारं दत्त्वा स्वस्थानं गतो धरणेन्द्रः, राजाऽपि सविस्मयचित्तः अयं बालः सम्यक् पालनीय इति कथयित्वा निजगृहं गतः, ततः स्वजनै लस्य नागकेतुरिति नाम दत्तं, क्रमेण वर्द्धमानो जिनपूजासाधुसेवाऽष्टमीचतुर्दश्यादिषु चतुर्थादितपः कुर्वाणो ॥१०॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy