________________
श्रीकल्प
कौमुद्यां
१क्षणे ॥१०॥
अथास्मिन् पर्युषणापर्वणि श्रीकल्पसूत्रश्रवणवत चैत्यपरिपाटी१ सर्वसाधुवन्दनं२ सांवत्सरिकप्रतिक्रमणं ३ परस्परं साधर्मिक- अष्टमतपसि क्षामण४ अष्टमं तपश्च५, एतानि पश्चापि कृत्यानि अवश्यं कार्याणि, तत्राष्टमं तपो नागकेतुबत्कर्त्तव्यं, तद्यथा-चन्द्रकान्ता नगरी, नागकेतु
कथा | विजयसेनो राजा, श्रीकान्तो नगरश्रेष्ठी, तस्य श्रीसखी भार्या, उपायशतेन तयोरेकः पुत्रो जातः, स च समीपवर्तिपर्युपणापर्वणि अष्टमं करिष्याम इति कुटुम्बवातां श्रुत्वा प्राप्तजातिस्मरणो जातमात्रोऽपि अष्टमं चक्रे, ततस्तं स्तन्यपानमकुर्वन्तं ज्ञात्वा मातापित्रादिभिः कारितानेकोपचारोऽपि स्तन्यमकुर्वन् मूर्छयाऽमृतोऽपि मृतबुद्ध्या स्वजनैर्भूमौ निक्षिप्तः, श्रीकान्तोऽपि पुत्रमरणश्रव-| णात् हृदयस्फोटेन मृतः, अत्र प्रस्तावेऽष्टमतपःप्रभावात् कम्पितासनो धरणेन्द्रोऽवधिज्ञानेन तत्स्वरूपं ज्ञात्वा स्वशक्त्या बालकरक्षा कृत्वा विप्ररूपेण धनग्रहणाय गतान् स्वपुरुषान्निषेधितान् श्रुत्वा तत्रागतो राजा वदति स्म-भो! राजनीत्याऽपुत्रस्य धनं गृह्णतः कथं । | निषेधयसि ?, ततो धरणेन्द्रेणोक्तम् अस्य पुत्रो जीवन्नेव भूमौ निक्षिप्तोऽस्ति, ततस्तमानाय्य राजेऽदर्शयत् , ततो राजादिभिस्त्वं कः? |
कश्चायं बाल ? इति पृष्टे अहं धरणेन्द्रो नागलोकस्य राजाऽस्मि, असौ बालकस्तु पूर्वभवे वणिकपुत्रः, शिशुत्वे मृतमातृकोऽन्यमातृक| याऽत्यर्थ पराभूतो मित्राय स्वदुःखमुक्तवान् , ततः पूर्वभवेऽकृततपस्त्वेन पराभवं प्राप्नोषीति मित्रवचनं श्रुत्वा तपः कर्तुं प्रवृत्तः, एकदा च समागते पर्युषणापर्वणि अष्टमं करिष्यामीति ध्यानेन तृणगृहे सुप्तः, तदा दुष्टयाऽन्यमातृकया पार्श्ववर्तिप्रदीपनादग्निस्तत्र क्षिप्तः, ततः सोऽष्टमध्यानेन मृतः श्रीकान्तपुत्रो जातः, तदा कुटुम्बवचनेन जातिस्मरणेनाष्टमं कृतवान् , तेन मूच्छितो भूमौ निक्षिप्तः, इत्युक्त्वा बालाय च हारं दत्त्वा स्वस्थानं गतो धरणेन्द्रः, राजाऽपि सविस्मयचित्तः अयं बालः सम्यक् पालनीय इति कथयित्वा निजगृहं गतः, ततः स्वजनै लस्य नागकेतुरिति नाम दत्तं, क्रमेण वर्द्धमानो जिनपूजासाधुसेवाऽष्टमीचतुर्दश्यादिषु चतुर्थादितपः कुर्वाणो ॥१०॥