________________
भद्रादीनि कुलानि
श्रीकल्पकौमुद्यां ८क्षणे ॥२०॥
एवमाहिजंति, तं०-भ६१ च भद्दजसिअं२ तइअंच होइ जसभ६३ । एआई उडुवाडिअगणस्स तिन्नेव य कुलाइ ॥१॥ थेरेहितो णं कामिड्ढीहिंतो कोडालसगोत्तेहिंतो इत्थ णं वेसवाडिअगणे नामं गणे निग्गए, तस्सणं इमाओ चत्तारि साहाओ चत्तारि कुलाई एवमाहिति । से किं तं साहाओ,साहाओ एवमाहिजंति, तंजहासावत्थिआर रजपालिआर अंतरिजिआ३ खेमलिजिआ४,से तंसाहाओ। से कितं कुलाइं?, कुलाई एवमाहिअंति, तं०-गणिअं१ मेहिअर कामढिअंच३ तह होइ इंदपुरगं४ च । एआई वेसवाडिअगणस्स चत्तारि उ कुलाई |॥१॥थेरेहिंतो काकंदिएहिंतो वासिट्ठसगोत्तेहिंतो एत्थ णं माणवगणे णामंगणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ तिन्नि कुलाइं एवमाहिति। से किंतं साहाओ?, साहाओ एवमाहिति,त-कासवजिआगोअमजिआ वासिडिआ सोरहिआ, सेत्तं साहाओ। से किं तं कुलाई ?, कुलाई एवमाहिअंति, तं०-इसिगुत्त इत्थ पढमं बीयं इसिंदत्तिअं मुणेअवं । तइअंय अभिजयंतं तिन्नि कुला माणवगणस्स ॥१॥ थेरेहिंतो णं सुटिअसुप्प| डिबद्धेहिंतो कोडिअकाकंदएहिंतो वग्यावच्चसगुत्तेहिंतो इत्थ णं कोडिअगणे णामं गणे निग्गए, तस्स णं इमा
ओ चत्तारि साहाओ चत्तारि कुलाई एवमाहिति । से किं तं साहाओ?, साहाओ एवमाहिज्जंति,तं०-उच्चनागरी१ विजाहरी अ२ वयरी३ अ मज्झिमिल्ला४ य । कोडिअगणस्स एआ हवंति चत्तारि साहाओ ॥१॥ से तं |साहाओ। से किं तं कुलाइं?, कुलाइं एवमाहिज्जति, तं०-पढमित्थ बंभलिज्ज बिइनामेण वत्थलिज्जंतु। तइअं पुण वाणिज्जं चउत्थयं पण्हवाहणयं ॥१॥ थेराणं सुट्टिअसुप्पडिबुद्धाणं कोडियकाकंदगाणं वग्धावचसगुत्ताणं