________________
श्रीकल्पकौमुद्यां
८क्षणे
॥ २०२॥
इमे पंच थेरा अंतेवासी अहावचा अभिष्णाया होत्था, तं०-थेरे अजइंददिन्ने थेरे पिअंग्गंथे (पिअग्गंथे ) त्ति त्रिशतजिनप्रासादचतुःशतलौकिकप्रासाद अष्टादशशत विप्रगृहपत्रिंशच्छतवणिग्गृहनदशताराम सप्तशतवापीद्विशतकूप सप्तशत सत्रागारादिविराजितेऽजमेरुदुर्गासने सुभटपालभूपालपालिते हर्षपुरनगरे विप्रैर्यागे छागो हन्तुमारब्धे श्रीप्रियग्रन्थसूरिभिः श्राद्धहस्तापिंतवासक्षेपेणाम्बिकाऽधिष्ठितश्छागो गगने स्थित्वा प्राह - "हनिष्यत नु नां हुत्यै, बभीतायात मा हत । युष्मद्वनिर्दयः स्यां चेत्तदा | हन्मि क्षणेन वः || १ || यत्कृतं रक्षसां द्रङ्गे, कुपितेन हनूमता । तत्करोम्येव वः स्वस्थः, कृपा चेन्नान्तरा भवेत् ||२॥ यावन्ति रोमकूपाणि, पशुगात्रेषु भारत । तावद्वर्षसहस्राणि, पच्यन्ते पशुघातकाः ॥ ३ ॥ इत्यादि । कस्त्वं प्रकाशयात्मानं १, तेनोक्तं पावकोऽस्म्यहम् । ममैनं वाहनं कस्माजिघांसथ पशुं वृथा १ || ४ || इहास्ति श्रीप्रियग्रन्थसूरीन्द्रः समुपागतः । तं पृच्छत शुचिं धर्म, समाचरत शुद्धिः ||५|| यथा चक्री नरेन्द्राणां धानुष्काणां धनञ्जयः । तथा धुरि स्थितः साधुः, स एकः सत्यवादिनाम् ||६|| ततस्तैस्तथा कृतम् ॥ *थेरे विज्जाहरगोवाले कासवगुत्ते णं थेरे इसिद्दत्ते थेरे अरिहदत्ते *थेरेहिंतो णं पिअग्गंथेहिंतो | इत्थ णं मज्झिमा साहा निग्गया, थेरेहिंतो णं विज्जाहरगोवालेहिंतो कासवगुत्तेहिंतो विजाहरी साहा निग्गया, थेरस्स णं अजइंददिण्णस्स कासवगुत्तस्स अज्जदिष्णे थेरे अंतेवासी गोअमसगुत्ते, थेरस्स णं अजदिण्णस्स गोअमसगोतस्स इमे दो थेरा अंतेवासी अहावच्चा अभिण्णाया होत्था, तं०-थेरे अज्जसंतिसेणिए माढरसगोते थेरे अजसीहगिरी जाईसरे कोसिअगुत्ते, थेरेहिंतो णं अजसंतिसेणिएहिंतो माढरसगुत्ते हिंतो इत्थ णं उच्च नागरी साहा निग्गया, थेरस्स णं अजसंतिसेणिअस्स माढरसगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं०-थेरे अजसे
प्रिय
ग्रन्थवृत्तम्
॥२०२॥