SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ श्रीवीर चरित्रे श्रीकल्पकौमुद्यां २क्षणे ॥३९॥ मरीचिभवः mein mAINA IMATIPRITERATURMERIARRIAME ऽष्टमे भवे चैत्यसन्निवेशे षष्टि६०लक्षपूर्वायुरनिद्योतनामा विप्रः त्रिदण्डी मृत्वा८ नवमे भवे ईशानस्वर्ग मध्यमायुर्देवः९ ततश्युतः दशमे भवे मन्दरसन्निवेशे षट्पंचाशल्लक्षपूर्वायुरग्निभृतिनामा द्विजः त्रिदण्डी मृत्वा१० एकादशे भवे सनत्कुमारस्वर्गे मध्यमायुर्देवः११ ततश्युतो द्वादशे भवे श्वेताम्म्यां नगर्या चतुश्चत्वारिंश४४ल्लक्षपूर्वायुर्भारद्वाजनामा द्विजः त्रिदण्डी मृत्वा१२ त्रयोदशे | भवे माहेन्द्र ४स्वर्गे मध्यमायुर्देवः१३ ततश्युतः कियत्कालं संसारे भ्रान्त्वा चतुर्दशे भवे राजगृहे नगर चतुर्विंशल्लक्षपूर्वायुः स्थावरनामा द्विजस्त्रिदण्डी मृत्वा१४ पञ्चदशे भवे ब्रह्मदेवलोके मध्यमायुर्देवः१५ ततच्युतः षोडशे भवे राजगृहे नगरे विश्वनन्दिराजस्य लघुभ्रातुर्विशाखभृतेर्युवराजस्य भार्याया धारिण्याः कोटिवर्षायुर्विश्वभूतिनामा पुत्रः सम्भूतियतिपाचे चारित्रं गृहीत्वा वर्षसहस्रं दुस्तपं तपस्तप्यमानः मासक्षपणपारणार्थ मथुरापुर्या गतः, तत्र नवप्रमूतया एकया गवा तपःकृशो भूमौ पातितः, तत्र विवाहार्थमागतेन पितृव्यभ्रात्रा हसितः सन् कुपितस्तां गां शृङ्गद्वये गृहीत्वा आकाशे भ्रमयामास, अनेन चोग्रतपसा भवान्तरे बहुबलवान् भूयासमिति निदानं चक्रे१६ ततो मृत्वा सप्तदशे भवे महाशुक्रस्वर्गे उत्कृष्टायुर्देवः१७ ततथ्युतोऽष्टादशे भवे पोतनपुरे प्रजापतिराजस्य स्वीकृतस्वपुत्रीमृगावतीकुक्षौ चतुरशीतिलक्षवर्षायुः त्रिपृष्ठनामा पुत्रो बाल्येऽप्यश्वग्रीवस्य प्रतिवासुदेवस्य शालिक्षेत्रमुपद्रवन्तं सिंहं हस्ताभ्यां विदार्य क्रमेण च वासुदेवत्वं प्राप्तः, एकदा च शयनं कुर्वन् मयि निद्राणे एते गायनास्त्वया निवार्याः, शय्यापालकस्येत्युक्त्वा सुप्तः, तेन च गीताक्षिप्तेन न ते निवारिताः, जागरितेन वासुदेवेन हे पापवन ! ममाऽऽज्ञातस्तव गीतश्रवणं प्रियमतस्तत्फलं प्राप्नुहीत्युक्त्वा तत्कर्णयोस्तप्तं त्रपु प्रक्षिप्तं१८. तत एकोनविंशे भवे सप्तमे नरके त्रयस्त्रिंशत्सारोपमायुर्नारकः१९ ततो विंशतितमभवे सिंहः२० तत एकविंशे भवे चतुर्थ नरके२१ ननो निर्गत्य भृयाकालं भ्रान्वा द्वाविंशे भवे मनुष्यः शुभकर्म amutari attimiRE P RIMIRIRAMAmarumaul ARLI
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy