________________
श्री कल्पकौमुद्यां ५क्षणे
।। ११२ ।।
न्तः ( एवं वयासी) एवं वदन्ति स्म ||११० || ( जय जय नंदा !) जयं प्राप्नुहि समृद्धो भव एवं (जय जय भद्दा) कल्याणवान् (भदं ते) तव भद्रं भवतु (जय२ वत्तियवरवसहा) हे क्षत्रियेषु वरवृषभ ! त्वं जय (बुज्झाहि) बुद्ध्यस्व (भयवं ) हे भगवन् (लोगनाहा) लोकनाथ ! (सयलजगज्जीवहियं) सकलजगजीवानां हितं (पवतेहि धम्मतित्थं) धर्मप्रधानं तीर्थं प्रवर्त्तय (हियसुहनिस्सेयसकरं) हितसुखमोक्षाणां कारकं (सबलोए सङ्घजीवाणं) सर्वलोके सर्वजीवानां (भविस्स| इत्तिकट्टु जयजयसदं पउंजंति) भविष्यतीतिकृत्वा जय२ शब्दं प्रयुञ्जते ॥ १११ ॥ ( पुछिंपिणं समणस्स भगवओ | महावीरस्स) पूर्वमपि यावन्महावीरस्य (माणुस्सा गाओ गिहत्थधम्माओ) मनुष्ययोग्याद्विवाहादिगृहस्थधर्मादेः (अणुत्तरे) सर्वोत्कृष्टं (आभोइए) उपयोग प्रधाने (अप्पडिवाई नाणदंसणे हुत्था) केवलोत्पत्तिं यावत् स्थिरं अवधिज्ञानं अवधिदर्शनं च अभवत् । (तए णं समणे भगवं महावीरे तेणं अणुत्तरेण आभोइएणं नाणदंसणेणं) ततो यावन्महावीरः तेन यावत् ज्ञानदर्शनेन (अप्पणो नित्रवमणकालं) स्वकीयं दीक्षाकाल (आभोएइ) विलोकयति (आभोइत्ता) विलोक्य च (चिच्चा हिरण्णं चिवा सुवण्णं चिचा धणं चिचा रज्जं चिचा रट्ठ एवं बलं वाहणं कोसं कुट्ठागारं चिच्चा पुरं चिच्चा अंतेउरं चिच्चा जणवयं चिच्चा विपुलघणकणगरयणमणिमुत्तिय संख सिलप्पवालरत्तरयणमाइयं संतसारसाइज) हिरण्यादीनि पदानि पूर्वं व्याख्यातानि तानि सर्वाणि त्यक्त्वा (विच्छइत्ता) विच्छ - विशेषेण त्यक्त्वा (विगोवइत्ता) गुप्तमपि दानाधिक्यात् प्रकटीकृत्य (दाणं दायारेहिं परिभाइत्ता) धनं याचकेभ्यः विभागीकृत्य- दवा (दाणं दाइयाणं परिभाइत्ता) गोत्रिकाणां दानं धनं विभज्य - दया, इह वार्षिकदानमुक्तं तद्विधिर्यथा-नंदिवर्द्धनोक्तवर्षद्वयादेक
श्रीवीर
चरित्रे
श्रीवीर
दीक्षा
॥११२॥