________________
श्रीकल्प-IAVI माहेन्द्रं द्वादशं वा अच्युतं स्वर्ग गतयोः सतोर्वीरो नन्दिवर्द्धनं उक्तवान्-पूर्णाभिग्रहोऽहं दीक्षां गृह्णामीति, ततो नन्दिवर्द्धनः प्राह
श्रीवीरकौमुद्यां -मातापितविरहितस्य मम तव विरहो व्रणे क्षारक्षेप इव स्यात् , ततो वीरः प्रोवाच-मातापितृभ्रातृभगिनीस्त्रीपुत्रपुत्रीप्रमुखसम्ब- चरित्रे ५क्षणे IA न्धेन एकस्य जीवस्य सर्वे जीवाः अनन्तशो जातास्ततः कस्मिन्२ प्रतिबन्धः क्रियते ?, ततो नन्दिर्वक्ति-अहमप्येवं जानामि, NY श्रीवीर॥११॥ परं मम बन्धनानि न त्रुट्यन्ति, तेन प्राणेभ्योऽपि वल्लभस्त्वं ममाग्रहाद् वर्षद्वयं गृहे तिष्ठेत्युक्तो वीरोऽवदत्-हे राजन्नेवं भवतु,
दीक्षा परं मदर्थ कोऽप्यारम्भो न कर्त्तव्यः, प्रासुकाहारपानरहं स्थास्यामीत्युक्ते नन्दिरपि तथा प्रतिपन्नवान् , ततोऽधिकवर्षद्वयं वस्त्रालङ्कारालंकृतः प्रासुकाहारपानैः स्थितः, प्रासुकजलेनापि स्नानं नाकरोत् , दीक्षोत्सवे तु सचित्तजलेनापि सर्वस्नानं कृतवान् , तथा | कल्पत्वात् , ब्रह्मचर्य तु यावजीवं पालितवांश्च, एवं वर्षद्वयान्ते (गुरुमहत्तरएहिं) वृद्धभ्रात्रा नन्दिवर्द्धनेन महत्तरैः-राज्यप्रधानश्च (अन्भणुन्नाए) प्रदत्तानुमतिः (समत्तपइन्ने) गर्भस्थितगृहीतस्य भ्रातृप्रार्थितस्य चाभिग्रहस्य पूरणात् समाप्तप्रतिज्ञो वीरः (पुणरवि लोगंतिएहिं) पूर्व तावद्वीरः समाप्तप्रतिज्ञो विशेषतस्तु ब्रह्मदेवलोकतृतीयप्रतरलोकान्तवासिभिरेकान्तसम्यग्दृष्टिमिः सारस्वत आदित्य२ वह्नि३ वरुण४ गर्दतोय५ तुषित६ अव्यावाध७ आग्नेय८ रिष्ठैः९ नवभिलॊकान्तिकैः देवैः प्रतिबोधितः, यद्यपि तदुपदेशं विनैव प्रतिबुद्धस्तथापि (जीअकप्पिएहिं देवेहिं) जीतस्य-अवश्यकरणीयस्याचारस्य कल्पिकैः-कारकैर्देवैः (ताहिं इट्ठाहिं कंताहिं पिआहिं मणुन्नाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं मिअ-| महुरसस्सिरीआहिं हिययगमणिजाहिं हिययपल्हायणिज्जाहिं गंभीराहिं अपुणरुत्ताहिं) इष्टादिविशेषणोपेताभिः (वग्गूहि) वाणीमिः (अणवरयं) निरन्तरं (अभिनंदमाणा य) समृद्धिमन्तं वदन्तः (अभिथुवमाणा य) गुणान् कीर्त्तय-D//॥१११॥