SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ५क्षणे ॥११३॥ वर्षान्ते सूर्योदयादारभ्य वरं वृणुतर यो यन्मार्गयति तत्तस्य दीयते इति पटहोद्घोषणा पूर्वकं प्रातराशं लोके सीरामणवेलां यावत् | प्रतिदिनं अष्टलक्षाधिकामेकां कोटिं सुवर्णानां ददाति, तत्रेन्द्रादेशेन देवाः सर्वं पूरयंति, वर्षेण च त्रीणि कोटिशतानि अष्टाशीतिः कोटयः अशीतिर्लक्षाश्च दानं जातं, तत्तद्दानेन वस्त्राभरणालङ्कारादिसामग्रीयुक्ताः हस्तितुरगरथादिवाहनारूढाः स्वगृहद्वारं समागता | याचका लोकैः के यूयमत्रागच्छथ इति हसिताः, स्त्रीभिश्च शपथपूर्वकं गृहे प्रवेशिताः, पुनरपि च वीरेण दीक्षाग्रहणार्थं पृष्टो राजा हट्टशोभामञ्चातिमञ्चध्वजपताकातोरणवन्दनमालादिभिः कुण्डपुरं नगरं देवलोकतुल्यं कृतवान् ततो नन्दिः शक्रादयश्च देवा | सुवर्णाद्यष्टजातीयान् कलशान् अन्यामपि च सकलां दीक्षाभिषेकसामग्रीं कारयन्ति, ततोऽच्युतादिभिः चतुःषष्ट्या इन्द्रैरभिषेकः कृतः, ततो नन्दिवर्द्धनो वीरं पूर्वाभिमुखं निवेश्य देवानीतक्षीरसमुद्रादिजलैः सर्वतीर्थमृत्तिकासर्वकषायैश्वाभिषेकं करोति, इन्द्राश्च सर्वेऽपि भृङ्गारदर्पणहस्ताः जय२शब्दं प्रयुञ्जाना अग्रे तिष्ठन्ति, देवकृता मनुष्यकृताश्च कलशाः परस्परं मिलिता दिव्य| प्रभावात् अत्यन्तं शोभितवन्तः, ततो गोशीर्षचन्दनानुलिप्तगात्रः कल्पवृक्षपुष्पमाला विराजमानकण्ठपीठः परिहित कनकमण्डिताञ्चललक्षमूल्य नासानिःश्वासवातवाह्यसुकुमालसदशवस्त्रः भासुरमुकुटः चञ्चलकुण्डलयुगल विलिख्यमान गल्लस्थल: हारमनोहरहृदय| स्थलः केयूरकटकविभूषितभुजदण्डः कङ्कणवलय विराजत् करयुगलः सर्वाभरणालङ्कृतः प्रलम्बितवनमालः *तेणं कालेणं तेणं समएणं समणे भगवं महावीरे (जे से हेमंताणं) यः सः हिमऋतौ (पढमे मासे) प्रथमो मासः (पढमे पक्खे) प्रथमः | पक्षः ( मग्गसिर बहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं) मार्गशीर्षस्तस्य मार्गशीर्षस्य कृष्णदशमीतिथौ | (पाईणगामिणीए) पूर्वदिम्गामिन्यां (छायाएं) छायायां (पोरिसीए) पश्चिमपौरुष्यां (अभिनिवट्टाए पमाणपत्ता) जातायां श्रीवीर चरित्रे दीक्षामहोत्सवः ॥११३॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy