________________
श्रीकल्पकौमुद्यां ५क्षणे
॥११३॥
वर्षान्ते सूर्योदयादारभ्य वरं वृणुतर यो यन्मार्गयति तत्तस्य दीयते इति पटहोद्घोषणा पूर्वकं प्रातराशं लोके सीरामणवेलां यावत् | प्रतिदिनं अष्टलक्षाधिकामेकां कोटिं सुवर्णानां ददाति, तत्रेन्द्रादेशेन देवाः सर्वं पूरयंति, वर्षेण च त्रीणि कोटिशतानि अष्टाशीतिः कोटयः अशीतिर्लक्षाश्च दानं जातं, तत्तद्दानेन वस्त्राभरणालङ्कारादिसामग्रीयुक्ताः हस्तितुरगरथादिवाहनारूढाः स्वगृहद्वारं समागता | याचका लोकैः के यूयमत्रागच्छथ इति हसिताः, स्त्रीभिश्च शपथपूर्वकं गृहे प्रवेशिताः, पुनरपि च वीरेण दीक्षाग्रहणार्थं पृष्टो राजा हट्टशोभामञ्चातिमञ्चध्वजपताकातोरणवन्दनमालादिभिः कुण्डपुरं नगरं देवलोकतुल्यं कृतवान् ततो नन्दिः शक्रादयश्च देवा | सुवर्णाद्यष्टजातीयान् कलशान् अन्यामपि च सकलां दीक्षाभिषेकसामग्रीं कारयन्ति, ततोऽच्युतादिभिः चतुःषष्ट्या इन्द्रैरभिषेकः कृतः, ततो नन्दिवर्द्धनो वीरं पूर्वाभिमुखं निवेश्य देवानीतक्षीरसमुद्रादिजलैः सर्वतीर्थमृत्तिकासर्वकषायैश्वाभिषेकं करोति, इन्द्राश्च सर्वेऽपि भृङ्गारदर्पणहस्ताः जय२शब्दं प्रयुञ्जाना अग्रे तिष्ठन्ति, देवकृता मनुष्यकृताश्च कलशाः परस्परं मिलिता दिव्य| प्रभावात् अत्यन्तं शोभितवन्तः, ततो गोशीर्षचन्दनानुलिप्तगात्रः कल्पवृक्षपुष्पमाला विराजमानकण्ठपीठः परिहित कनकमण्डिताञ्चललक्षमूल्य नासानिःश्वासवातवाह्यसुकुमालसदशवस्त्रः भासुरमुकुटः चञ्चलकुण्डलयुगल विलिख्यमान गल्लस्थल: हारमनोहरहृदय| स्थलः केयूरकटकविभूषितभुजदण्डः कङ्कणवलय विराजत् करयुगलः सर्वाभरणालङ्कृतः प्रलम्बितवनमालः *तेणं कालेणं तेणं समएणं समणे भगवं महावीरे (जे से हेमंताणं) यः सः हिमऋतौ (पढमे मासे) प्रथमो मासः (पढमे पक्खे) प्रथमः | पक्षः ( मग्गसिर बहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं) मार्गशीर्षस्तस्य मार्गशीर्षस्य कृष्णदशमीतिथौ | (पाईणगामिणीए) पूर्वदिम्गामिन्यां (छायाएं) छायायां (पोरिसीए) पश्चिमपौरुष्यां (अभिनिवट्टाए पमाणपत्ता) जातायां
श्रीवीर
चरित्रे
दीक्षामहोत्सवः
॥११३॥