SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ S श्रीकल्पकौमुद्यां ९क्षणे ॥२१३॥ MILAIPoli HIMANILAMSTERINADI | पञ्च योजनानि२ कालस्थापना चत्वारो मासाः३ भावस्थापना क्रोधादीनां विवेकः ईर्याभाषादिसमितिषु चोपयोगः४ इति ॥८॥ अवग्रहः तत्र-(वासावास) चतुर्मासकं (पज्जोसविआणं) स्थितानां (निग्गंथाण वा निग्गंधीण वा) निर्ग्रन्थानां निर्ग्रन्थीनां नद्युत्तरणं च वा (सबओ समंता) सर्वतश्चतसृषु दिक्षु व्यवहारतो विदिक्षु च (सक्कोसं जोअणं) सक्रोशं योजनं (उग्गहं उग्गिण्हित्ताणं) अवग्रहं कृत्वा (चिट्टिउं अहालंदमवि उग्गहे) अहालन्दमपीति 'अथेति अव्ययं, लन्दशब्देन कालः, तत्र यावता कालेन जलाो हस्तः शुष्यति तावता जघन्यं लन्द, उत्कृष्टं लन्दं पञ्च दिवसाः, मध्यमं लन्दं तु तन्मध्यः कालः, तथा च लन्दमपिस्तोककालमपि अवग्रहे स्थातुं कल्पते, न तु अवग्रहाद्वहिः, अपिशब्दादहुकालं यावत् षण्मासानेकत्रावग्रहे स्थातुं कल्पते, न तु | बहिरवग्रहाद् , गजेन्द्रपदादिपर्वतमेखलाग्रामस्थितानां पदसु दिक्षपाश्रयात् सार्द्धक्रोशद्वयं, गमनागमने पंचक्रोशावग्रहः ॥९॥ ___ *वासावासं पज्जोसविआणं कप्पइ निग्गंथाण वा निग्गंधीण वा सवओ समंता सकोसं जोअणं भिक्खायरिआए गंतुं पडिनिअत्तए ॥१०॥ (जत्थ नई) यत्र नदी (निच्चोअगा) नित्योदका-नित्यं बहुजला (निच्चसंदणा) नित्यस्यन्दना-निरन्तरवाहिनां * नो से कप्पइ सबओ समंता सकोसं जोअणं भिक्खायरिआए गंतुं पडिनिअत्तए ॥११॥ तत्र-(एरावई कुणालाए) ऐरावतीनाम्नी नदी कुणालापुर्यां सदा द्विक्रोशवाहिनी, तादृशीं नदी लङ्घयितुं कल्पते, स्तोकजलत्वात् , यतः (जत्थ चकिआ) यत्रैवं कर्तुं शक्यते, किमित्याह-(सिआ) यदि (एगं पायं जले किच्चा) एकं पादं| जले मुक्त्वा (एगं पायं थले किच्चा) द्वितीयं जलादुपरि उत्पाट्य एवं चझिया (एवं ण्हं कप्पइ) एवं गोचर्यां गन्तुं कल्पते, |*सबओ समंता सक्कोसं जोअणं गंतुं पडिनिअत्तए ॥१२॥ (एवं च नो चक्किआ एवं से नो कप्पइ सवओ||||२१३॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy