________________
Hanim
श्रीकल्पकौमुद्यां १क्षणे
तृतीयौषधं कल्पमहिमा
करोतीति वदनिषिद्धो राज्ञा, भसहोमतुल्येनानेनापि सृतं, तृतीयो ममौषधं वर्तमानं रोगं हन्ति, रोगाभावे तु देहे तुष्टिपुष्टिसुन्दरतादिबहुगुणान् करोतीति कथयन् राज्ञा सत्कारितो बहुमानितः, कारितं च तस्यौपधं वपुत्रस्येति, एवमयमपि कल्पः सतो दोषात्रिवारयति, असत्सु दोषेषु च चारित्रादिगुणान् वर्धयति,यतो यद्यपि साधवः सर्वकालं समितिगुप्तिषु सावधानाः प्रवर्तन्ते तथाऽपि वर्षाकाले भूमिकाया बहुजीवाकुलत्वेन साधुभिर्विशेषतो यतनया प्रवर्तितव्यं, श्रयते च त्रिखण्डराज्यभोक्ता श्रीकृष्णवासुदेवोऽ| पि जीवदयार्थ वर्षाचातुर्मासके सभायां न समागतस्ततो देवशयनैकादशीति प्रसिद्धिर्जाता ॥ | तदेवं समागते पर्युषणापर्वणि मङ्गलार्थ पञ्च दिवसान् कल्पाध्ययनं वाचयन्ति, अतस्तन्महिमा यथा-देवेषु इन्द्रः तारासु चन्द्रः | मन्त्रेषु पञ्चपरमेष्ठिनमस्कारः तीर्थेषु शत्रुञ्जयः गुणेषु विनयः हस्तिषु ऐरावणः दैत्येषु रावणः वनेषु नन्दनं काष्ठेषु चन्दनं धातुषु | स्वर्ण दातृषु कर्णः धनधरेषु धनञ्जयः बुद्धिमत्सु अभयः दुग्धेषु गोक्षीरं जलेषु गंगानीरं न्यायवत्सु रामः रूपवत्सु कामः स्त्रीषु | रम्भा वाजित्रेषु भम्भा दर्शनेषु जैनदर्शनं शस्त्रेषु सुदर्शन चक्र पर्वसु दीपाली ध्यानेषु ताली, तथा सर्वशास्त्रेषु प्रधानः कल्पः, तथा | चायं कल्पः प्रत्यक्षः कल्पवृक्ष एव, तत्र श्रीवीरचरित्रं बीजं श्रीपार्श्वचरित्रमङ्कुरः श्रीनेमिचरित्रं स्कन्धः श्रीऋषभदेवचरित्रं शाखाप्रतिशाखासमूहः स्थविराली पुष्पाणि सामाचारीपालनं सुगन्धवं, मोक्षप्राप्तिरूपं फलं । तथा वाचनात् साहाय्यदानात् सर्वाक्षरश्रवणात् विधिनाऽऽराधनात् साधुभिर्जिनपूजाप्रभावनादिपरायणैश्च श्रावकैः त्रिः सप्तवारं वा श्रुतः कल्पो मोक्षप्रदो भवतीति । श्रीवीरो | गौतमं प्रत्याह-“पयस्तिकामवष्टंभं, निद्रां पादप्रसारणम् । आलस्यं विकथां हास्यं, श्रीकल्पाकर्णने त्यजेत् ॥१॥" इत्थं कल्पश्रवण| फलं श्रुत्वा बहुकष्टकारि संयमाद्यनुष्ठानं बहुधनव्ययसाध्यं प्रासादप्रतिमाप्रतिष्ठादिकं च धर्मकार्य त्यक्त्वा सुखकारे कल्पश्रवणे एव
unmunismammandirim sammanisimans wimminiminspiniwnin
॥
८
॥
'